This page has not been fully proofread.

परकायप्रवेशविद्या
 
तीर्थक
 
परवश
 
पराखी
 
परि + V कर्म
 
परि + V छिद्
 
परिच्छेद
 
परि + √ धा
 
158
 
f.
 
the lore which would enable a soul to enter another body.
6. 12 ; परकायाप्रवेश विद्यावेदी योगी मिलित: । 7.28; परकायप्रवेशविद्या सिद्ध-
द्विजेन राज्ञः शबे स्वात्मा निवेशितः । 82.9; परकायप्रवेश विना सर्वमफलम् ।
I16. 26, परवपुः प्रवेश विद्यासिद्धि: 32. Vide PK. परवेशविद्या.
 
m. a follower of a religion other than that of the Jainas.
परतीर्थिकान् कन्दलं कुर्वाणान् वारयन्ति । 59-31-32.
 
adj. who has lost all control over oneself, i.e, mad. हस्ती परवशो
जातस्तस्य कलकलोऽयम् । 20.9. [ परवश is used exactly in this sense
in Guj.] Vide PK. परवशत्व..
 
adj. (like) an outsider, a stranger. एकदा प्रतापमल्लो रात्रौ वैकालिकं
कर्तुमुपविष्टः । सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी ( १ ) वर्त्तते ।
39.1-2. [ This refers to an anecdote which describes that
Pratāpamalla, King Kumārapāla's sister's husband, had
kept a courtesan in his house and his legal wife Nāmala-
devi stood with a lamp in her hand like a stranger while
he was taking his supper, which was being served by the
courtesan. ]
 
to do chemical processes for purifying mercury. गुरुमुखात्
श्रुतम्—यत् रससिद्धिं विना दानेच्छा न पूर्यते । तदनु रसं परिकर्मयितुं प्रवृत्तः ।
स्वेदन-मर्दन-जारण-मारणानि चक्रे । परं स्थैर्य न बध्नाति । 91.18-19. Vide
PK. परिकर्मण, परिकर्मित.
 
to make out. यस्याहं भणितं न परिच्छिनझि तस्य शिष्यो भवामि ।
IO3.32-33.
 
m. preparations. भो ! त्वं पुण्यवान्, लग्नमधुनास्ति, परिच्छेदं कुरु बिम्ब-
प्रतिष्ठायाम् । 44.32-33.
 
(causal) to honour by offering dress either in appreciation
of excellent service or as a token of special favour or of
veneration. राजा [ ज्ञा] परिधाप्य करिणं दत्त्वा चोक्तम्- [- अतः परं विग्रहो
न कार्य: । 23.25; तस्योपगा ( का ) रस्यैकवेलं भव्यं त्वया लभ्यम् । लोहटिकं विना
यामि । इदं तव मानम्, परं स्वस्वामी विरूपाणि वदन्निवार्यः । मन्त्री परिधापितः ।
मन्त्रिणोक्तम् – यद्येवं तर्हि अधुनैव प्रयाणं कुरु । 50 17 - 18 ; स लवणप्रसादो तेन
भोजितः । वस्त्राणि दत्त्वा प्रहितः । 54.19-20; एकदा मोजनी ( दी ) नसैन्यं
ढिल्लीतश्चलितम् । प्रयाणक ४ जातानि । राणकस्य सुद्धिर्जाता । वस्तुपालो बीटकं
गृहीत्वाऽश्वलक्ष १ युतोऽर्बुदगिरौ गत्वा हतवान् । भग्नम् । राणकेन परिधापितः ।
70.1-2; मुद्गलपातसाहिसमीपात्समागतो जगद्देवः श्रीसिद्धराजभूपतिना नवलक्षकङ्कणं
परिधापितः । 85.10 ; नृपेण लखणसेनमाहूय सगौरवं परिधाय दण्डं मुक्त्वा
स्वराज्ये प्राहिणोत् । 88.21 ; तैर्हृष्ठैर्नृपाय निवेदितः – यदसौ जैनः स्वदीक्षां
ग्रहीष्यति । नृपेण गौरवं कृतम् । दुकूलानि परिधापित:, अलङ्कृतश्चाभरणैः ।
 
106.23-24. Vide परिधापनिकां /दा ; also vide PK.