This page has not been fully proofread.

द्वारिका
 
द्विजपाटक
द्वीपदी
 
धगड
 
धडी
 
धनासी
धनिक
 
धरणकंदा
 
150-
f.
 
a back-door. इतः सूर्यास्तेऽम्बडो द्वारिकया प्रविश्य नृपं पाश्चात्येन [ न ]त्वा
पृष्टौ स्थितः । 39.25-26. cf. Guj. बारी.
 
m.? the locality of Brāhmanas. 88.9, 13.
 
f.
 
m.
 
Vide पाटक.
 
a verse of two lines. एकदा रात्रौ नष्टचर्यायां तैलिकेन द्वीपदी पुनः २ प्रातः
 
पृष्टः 117.31.
 
a Muslim warrior, सुरत्राणेन वदने निष्ठीवनं कृत्वा एकस्मै धगडाय, या
पत्युर्न जाता सा मे भविष्यति इति वदता, प्रदत्ता । 90.11-12. [ In Old
Guj. the word is prevalent in the sense of a Muslim
warrior' and धगडायण in that of a Muslim army'. Vide,
for instance, the following references from Śrīdhara
Vyāsa's Ranamallachanda ( beginning of 15th cent. A.D.) :
यदि न भवति रणमल्ल : प्रतिमल्लः पादशाहकटकानाम् ।
 
विक्रीयन्ते धगडैर्बाजारे गुर्जरा भूपाः ॥' verse 7 ;
 
"
 
'जां अम्बरपुडतलि तरणि रमइ, तां कमधजकन्ध न धगड नमइ ' verse 30ab ;
 
' बहु बलकाक करइ बाहुब्बल, धन्धलि धगड धरइ धरणी तलि'. verse 39cd ;
 
"
 
'धमक्कि धार छोडि धान छण्डि धाडि- धग्गडा.
 
पडक्कि वाटि पक्कडन्त मारि मीर मक्कडा. ' verse 45ab ;
 
6
 
धारुक्कट धारि धगड घर धसमसि धसमसि धुब्ब पडन्त
 
धुरि धसि धसि घूंस धरह धगडायणि. घर वरि रुण्ड रलन्त' verse 53bd ;
 
'पक्खरि पण्डर भिडस भिडन्तु धसि धगडायणं घूंस धरन्तु' 56ab ; 58º ; 59° ;
614. Also vide Kānhadadeprabandha ( 1456 A.D.) of
Padmanābha :
 
6
 
भाजइ कंध, पडइ रणि माथां,
 
धगड तणां धड धाइ;
 
मांहोमांह मारेवा लागइ,
 
विगति किसी न लहाइ.' I.212.]
 
cf. Mod. Guj. धगडो ' a strong man, a bully '.
 
f.
 
a particular measure or weight. नव धडी हिरण्यस्य 40.1-2, तत्र
चैत्यबलानके ९ घडी सुवर्णस्य चतुरस्रं कलशं ददौ । 32-33. cf. Guj.,
Hindi, Mar. धडी.
 
f. N. of a musical mode. 79.3. cf. Guj. धनाश ( स ) री, धन्याश्री.
m. an owner के यूयम् ? । अस्य क्षेत्रधनिकस्य कमा । 32.9-10 ; प्रतापमल्लेन
प्रधाना उक्ताः – कुमारः किं न स्थाप्यते ?, सोऽपि धनिकोऽस्ति । तैरुक्तम् – स्थापयत ।
असिबलेन तदा राज्यं जातम् । 39.14-15. cf. Guj. धणी ' an owner'.
to catch hold of a debtor and keep him in restraint in
order to secure the money. अन्यदा रममाणेनोक्तम्- द्रम्म ५०० यावत्
क्रीडयध्वम् । द्रम्मान् ददामि, शिरो वा ददामि । तैरुपवेशितो द्यूतकारैः, तेन हारितम् ।
द्रम्मा याचिताः । रात्रौ श्री वीरप्रासादे धरणकं दत्त्वा सुप्तेषु द्यूतकारेषु सिद्धः प्रासाद-
भित्तेर्झम्पां ददौ । 105.30- 32. cf. Guj. धरणुं देवुं.