This page has not been fully proofread.

दृष्टौ बिल्वयुगं / भ
 
देवकुलिका
 
देवकुल
 
देवतावसर
 
देवदूष्य
 
देवशाखा
 
देवालां
 
देवि
 
देशा
 
देशपट्ट
 
देह,
 
P
 
दैव
 
दोटी...
 
दोरिका
 
148
 
lit.: › to break a pair of Bilva [ Ågle marmaloss ] fruits
(by mutual crashing ) in the sight of '. This implies per-
mission to give out the details of a secret affair. स शूलोपरि
नीयमानोऽस्ति । आरक्षक स्त्विति वक्ति - यनृपो रात्रिवृत्रं पृच्छत्यसौ न वक्ति । तया
नार्या गवाक्षंस्थया शब्दः श्रुतः । स दृष्टः । चेटीं प्राह—अरे दृष्टौं बिल्वयुगं भञ्ज ।
तया तथाकृते तेनोक्तम् – कथयिष्यामि नृपनीतः । 3.20-22, मया व्याहृतम् – यत्
शिरो याति, परं न वच्मि । तर्हि कथं कथयसि ? । तयैवोक्तम् । तया कथम् ? । चेटीं
प्रेष्य मष्ट बिल्वं बिल्वेनाहत्य भग्नम् । अत उक्तम् - तत्कथय । 26-28.
[This is an idiomatic expression. ]
 
f.
 
a small temple. 48.2 ; 52.19 ; 62.7; 65.19. Vide देवकुली;
also vide PC., PK.
 
f. same as देवकुलिका.
m. [ 1 ] Vide अवसर.
 
[2] a temple.
 
52.15, 18.
 
17.21; 25.15; 47.14; 57.8, 17.
दण्डपतिदेवतावसरे श्रीआदिनाथबिम्बमस्ति । 52.19.
 
++ Vide PC.; PK.
 
n.
 
a garment of gods, a divine garment. तदनु देवदूष्यसमानि
नासानिःश्वासहार्याणि वस्त्राण्याजग्मुः । 17.22-23.
 
f.
 
m.pl.
 
N. of a musical mode popularly known as देशाख. 79.3, 4..
portable temples. भवतामित्थं १२ ॥ यात्रा भविष्यन्ति... तदनु बहुसूरीणा-
मनुमतं सप्तशतानि देवालयानामग्रे चलन्ति । क्षपणक ११००, भट्ट ३३००,
देवाला ६४, वाहिनी १८०... मनुष्य एवं कारइ ७०००० एवं सामग्र्या चचाल ।
 
59.27-31.
 
f.
 
a respectful epithet appended to the name of a lady. जय-
तलदेविभ्रातरौ 69.8; 83.7. [ A spelling peculiarity.] Vide
तटिनि, पुत्रि; also vide PK.
 
f. 'a_sermon. 15.8; 42.11 ; 53.32; 99.15; Int. 28.33. [ A..
Jaina techrical term.] Vide PK.
m. exile, banishment. पिशुनेन मन्त्रिगा देव उक्तः - एष त्वां हनिष्यत्येव ।
नृपेण देशपट्टो दत्तः । 13.27-28 29.17; ततस्तस्य मूषकस्य देशपट्टो दत्तः,
शालान्तर्न स्थेयम् । Int. 31.29. cf. Guj. देशवटो; Mar देशवटा.
 
n. the body. देहमस्ति परं सम्यग न ज्ञायते । 6.26-27 ; देहं तु तव पिण्डै :
पोषित्वम् । 68.15-16 ; देहं पतितम् । 85.5; उत्सूत्रप्ररूपणया शासनदेव्या
रुष्टया देहं विनाशितम् । 95.21. [ A gender peculiarity.] Vide PK.
m. destiny. परं तथापि मे दैवः किमपि ददाति, त्वयाऽऽत्मानं ज्ञाप्यम् । 49.33.
[ A gender peculiarity.]. Vide दिन, पुस्तक.
 
f.
 
a kind of coarse cloth. ते तु, एका स्त्री एकः पुमान् नीलीं दोटी प्रावृत्य
• मध्ये नग्नीभूय विजहूतुः । 19.21-22. cf Guj. दोटी.
 
f. ं ं ? कथं काष्ठसाधेनं कुरुषे ? । शास्त्राणि न वितथानि । परं या दोरिका भवताऽभिज्ञाने
विहिताऽभूत् सा कुंब्जिकया महाकष्टेन प्राप्ता । तदा वेलाव्यतिक्रमोऽजनि । तया तु