This page has not been fully proofread.

दाघ
 
दाघं दा
 
दाति
 
दान्त
 
दालि
 
146
 
[2 ] to allow, to permit. प्रतोलीं दातुं न यच्छति । IO2.I ; वयं
दातुं न दद्मः । हरिभद्रेणोक्तम् – कथं न दत्थ ! । 104.8; तत्र मृतकानां
दाघं दातुं न ददते । IIO.II.
 
f.
 
f.
 
m.
 
[3] to put or place upon. भूमौ पातयित्वा कण्ठे चरणः प्रदत्तः ।
1.24; महती स्वर्णोपानदेका प्रकटी जाता। स्वर्णवालकगुम्फिता सर्वरत्न-
खचिता। विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । 9.9-10 ; निजौ
चरणौ परदन्तिदन्ते दत्त्वा तत्राधिरुह्य कौङ्कणस्वामी व्यापादितः । 46.27 ;
स रिंछा शिरो दत्त्वा सुप्तः । 81.9 - 10 ; विग्रहे वर्ष १२ जाते राज्ञा घासं
शिरसि दत्त्वा स्वनराः प्रहिताः, मध्यतनं स्वरूपमादातुम् । 103.19;
सर्वेऽप्युपरि चरणं दत्त्वा व्रजतः । 105.6, 7, 8; तदुपरि सूरिणा पादो न
दत्तः । सुरत्राणेनोचे– कुतोऽस्मिन्प्रस्तरे पादं न ददासि ? । Int. 30.
 
29-30.
 
[4] to cast upon, सपल्यङ्के किञ्चिदृष्टिं दत्त्वोच्छीर्षके मस्तकं कृत्वा सुष्वाप ।
3.17 ; पुराद् बहिर्दृशं ददौ । 23.19 ; झम्पा दत्ता 5.31; झम्पां
यच्छति 6. 1, झम्पां ददौ 2-3, 8, झम्पां दत्ते 6; 98.6; 105.32.
[5] to press. तेन प्रत्यासन्नं मृतकं जानोरध: प्रदत्तम् । 13.29.
[6]
 
to erect, establish. प्रतोलीद्वारे आवासान् दत्त्वा स्थेयम् । 3.33-
34 ; गोदावरीतीरे आवासान् ददौ । 20.4-5; इति प्रत्युत्तररुष्टेन भोजेन
पत्तनोपरि बाह्यावासा दत्ताः । 21.9 ; 25.3; 50.34; 60.19 ; सहस्र-
लिङ्गोपकण्ठे उत्तारकं दत्त्वा स्थितः । 67.9; Int. 26.4; चतुष्पथे तत्र
डालं दत्त्वा 115.24.
 
to attach ( a seal ). चिठडिकां लिखित्वा सर्ववृत्तान्तयुतां गोलकान्तस्तां
क्षिप्त्वा मुद्रां दत्वाऽर्पितो गोलकः । Int. 31.10-11.
 
[7]
 
[ 8 ]
 
[9]
 
[10]
 
to dig. भोजेन सुरङ्गा दापिता सिद्धा च 1 14.12.
 
to offer (a blow ). सुरत्राणेन मुद्गरघाते दत्तेऽग्निस्फुलिङ्गाः प्रकटी-
भूताः, परं न भग्नः । Int. 32.1.
 
to perform. इत: सेनानी: सन्नद्धीभूय पुराद्वहिर्निर्गत्य फेरकं दत्त्वा मध्ये
याति । 25.5 ; फेरकान् देहि 103.10, 12.
 
cf. Guj. देवुं in all these senses. Vide PK.
 
m. burning. 19.8; 109.19 ; IIO.II, I2. cf. Guj. डाघ — burning
( a corpse ) '.
 
to put to fire, to perform funeral ceremonies. तत्र मृतकानां
दाघं दातुं न ददते । IIO.II. cf. Guj. डाघ देवो.
 
a beard. 133.4 cf Guj, Hindi, Mar. दाढी. Vide PC. दाढिका.
same as दत्ति. 72.4. Vide PC.
 
an ivory ? ५०० सिंहासन दान्त काष्ठमय 65.24. cf. Guj. दांत in
the sense of ' an ivory .
 
f. split pulse. 38.33, 34; 39.3, 5. cf. Guj. दाळ; Hindī दाल.
Vide PK. where the word is used in the sense of cooked
split pulse.