This page has not been fully proofread.

दण्ड
 
'दण्डनायक
 
M
 
दत्ति
 
दर्दुरी
 
दवरक
 
दशपूर्वधर
 
19
 
दा
 
145
 
f, [ 1 ] loss, deficiency.
 
m.
 
नृपस्योपायने कृत्वा एककोटि १६ लक्ष, वर्ष यावत्
चडाव के कृत्वा गृहीतम् । व्ययस्तादृगेव ।... तेजःपालेन स हस्ती ढौकने कृतः ।
लाटेन समराकेन वेसरश्चैकः । द्रम्म लक्ष ३६ त्रुटौ, द्वितीयवर्षे श्रीकरणं मुक्तम् ।
 
68.1-6.
 
m.
 
[2] complete consumption, being used up completely.
अन्यदा सं० १३१५ वर्षे दुर्भिक्षकाले श्रीवीसलेन चणकत्रुटौ भद्रेश्वरव्यापारिणो
नागडस्य लेखः प्रहितः । 80.20-21.
 
· m. [ 1 ] the commander of the army. अथैकदा पत्तनोपरि तुरुष्काणां
 
सैन्यमाययौ । दण्डनायकसज्जनेन बनासनदीतीरे गाडरो नामाडरघट्टस्तत्र रण-
क्षेत्रं सज्जीकृतम् । देवी सहस्रकला स्वयं सज्जनदण्ड[ नाय - ]केन सह सैन्यमादाय
सम्मुखमागता । 49.9-11, 18.
 
[2] a military governor. इतश्चन्द्रावतीं परित्यज्य धंधूपरमार: श्री भीम
देवेन समं विरोधात् धारापुरीं गतः । पश्चान्नृपेणाश्वसहस्रैर्द्वादशभिर्युतो विमल-
दण्डनायकरछत्रं दत्त्वा प्रहितश्चन्द्रावत्याम् । 52.2-4, 8.
 
Vide दण्डपति; also vide PK., and PC. दण्डाधिपति.
 
m.
 
Vide Vत्रुट्.
 
tribute or fine. 21.31; 35.26; 50.3; 51.2, 6, 8; 88.21 ;
118.12. Vide PC., PK.
 
m. same as दण्डनायक. 49.6, 7, 8, 13, 21 ; 52.7, 10, 19 ; 53.3.
दण्डप m. 52.10. दण्डेश m. 34.19; 49.16, 19; 131.23. Vide
PC. दण्डाधिपतिं.
 
f. a gift. 62.26, 28; 70.16 Vide दाति; also vide PK.
 
f. cutaneous and herpetic eruptions, commonly known as
in Skt. एकदा श्रीनृपस्य शिरसि शिरोतिरतीव जाता । ततो वाग्भटेनोक्तम्-
राजन् ! शिरसि दर्दुरी जाताऽस्ति । ततस्तेन शस्त्रकर्म्मणा तालु उत्तारितम् । दर्दुरी
दृश्यते परं न निःसरति । धर्तुं न शक्यते । तदनु जलभृतस्थालं धृतम् । तत्रापि नायाति ।
ततो जामात्रा लघुवाग्भटेन तदवलोक्य निजरुधिरभृतस्थालं दर्शितम् । तद्गन्धेन सा तत्रा-
गता । राजा निरामयो जातः । ततः पृष्टेन लघुवाग्भटेनोक्तमिति - यदियं रक्तजा, रक्तं
विना जले नायाति । 97.4-7. cf. Guj. दादर.
 
a rope. सा भर्त्तरि सुप्ते दवरकेण भूत्वा बहिर्गता । 4.4. cf. Skt. दोरक;
Guj. दोर, दोरो, दोरडो.
 
a Jaina monk possessing the knowledge of ten Pūrvas.
·99.11; 101.12. _ [A Jaina technical term. ] Vide पूर्व; also
 
vide PK.
 
[ 1 ] to close, to shut. कान्दविकगृहे दत्ते, बहिः स्थित्वा द्वारमुद्घाट येत्याह ।
3.9 ; द्वारं दत्त्वा 4.31; काष्ठपञ्जरे प्रविश्य भुजार्गलां ददौ । 20.9;
प्रतोल्यो दन्ताः । 23.12 ; द्वारं ददाति 32.17; हट्टान् दीयमानान्
..दृष्ट्वा पृष्टम् । 44.16 ; प्रतोलीं दातुं न यच्छति । 102.I. Vide
तालकं / दा.