This page has not been fully proofread.

त्रिभुवनस्वामिनी विद्या
 
विवेदिन्
 
Vत्रुट्
 
144
 
famine that occurred in the years 1257-1259 A.D. The
Jagadūcaritra of Sarvanandasūri (14th century of the
Vikrama Era) hails Jagaḍū as the saviour of the world at
several places ( e.g. VI. 94, 97, 106, 109, III, II2, 137
VII. 32) and the sixth Sarga of the work is named Sakala-
janasanjīvana. Moreover, the Abhidhānarājendra, Vol. IV,
p. 1384, narrates the story of Jagadū, in which it is stated
that "जगडूर्जगदुद्धर्त्ता भविष्यति ". The Abhidhānarājendra notes
that its narration is in accordance with the story given in
the Upadeśatarangini. The printed edition of Ratna-
mandiragani's Upadeśataranginī ( 16th cent. V.S. ), publish-
ed by the Dharmabhyudaya Press, Vārāṇasī in Vira
Samvat 2437 ( 1910 - 11 A.D.), however, does not contain
the whole story as presented there. In the section on
Danaphalopadeśa, the instance of Jagadū is mentioned
(pp. 40-41 ). There is stated, 'जगडूसाधुनाऽपि तोतलकसोलाभिध-
स्वपितृप्रोक्तं जगऊआ इत्यभिधानं दुष्काले जगज्जनजीवनाऽन्नप्रदानेन सत्यं कृतम् ।'
( P. 40, ll. 11-12 ) . जगऊआ is vocative form of जगऊ which
appears to bear some similarity with Marathi , to be
saved ' and its causal जगविणें ' to save '.
 
(
 
On the basis of this evidence we have taken the epithet
त्रिजगडू in the sense of the saviour of the three worlds'.
The word f is evidently an Apabhramśa form. Can it
be a derivátive of त्रिजगदुद्धर्तृ ? ]
 
f..
 
a type of miraculous lore. एकदा श्रीकुमारपालेन श्रीहेमसूरयः पूर्वभव-
स्वरूपं पृष्टाः । ततः सूरयः सिद्धपुरे गताः । प्राचीमाधवाग्रे श्मशानभूमौ चतुरः श्रावकान्
कृतोपवासान् चतुर्द्दिक्षु तपोधनांश्चत्वारो विदिक्षु स्थाप्य स्वयं त्रिभुवनस्वामिनीं विद्यां
स्मृतवन्तः । देव्याह – स्मरणकारणं वदत । तैस्तु नृपभवः पृष्टः । 44.2-4.
 
adj. a knower of the three Vedas. त्रिवेदिनं विप्रं जलन्यासावसरे प्राह
133.8. cf. Guj., Hindī त्रिवेदी Vide PC. त्रिवेदीवेदिन्.
 
[ 1 ]
 
to break down completely. एष गजबुटितः, अपरमानयत ।
13.26.
 
[2]
 
to be lost. पल्यपुरे श्रीवर्द्धमानसूरिषु दिवं गतेष्वभयदेवसूरीणां तत्र
स्थितानां महादुर्भिक्षे सिद्धान्तास्तद्वृत्तयोऽपि त्रुटिता: 1 यदवस्थितं तदपि
दुःखबोधत्वात् खिलं जातम् । शासनदेवी रात्रौ प्रभुं जगौ – यदद्वयं मुक्त्वा
'नवाङ्गानां वृत्ति कुरु । 95.12-14.
 
[3] to be spent up, to be used up. ततः सङ्घवात्सल्ये विधीयमाने
घृतं त्रुटितम् । सङ्घपतिचित्ते विषादो जात इति यद्विरङ्गो भविष्यति ।
 
75.23-24.
 
cf. Guj. तूटवुं. Vide त्रुटि; also vide PK.