This page has not been fully proofread.

तङ्गणिकायां / गम्
 
तट
 
तटस्थ
 
तट नि
 
ततः पृष्टे
 
तदात्व
 
तनुगमनका
 
तपापक्ष
 
तपोधन
 
तपोधना
 
तपोधनिक
तकुंक
 
तलहट्टिका
 
तलार
तंलारक
 
तलारक्ष
 
ताडक
 
n.
 
adj. standing nearby सैन्ययोस्तटस्थयोर्युद्धं भवति । 56.27-28; कियतां
कार्पटिकानां त्वं राज्यं ददासीति भवान्योक्तो भवस्तां गां पङ्कमनां कृत्वा नृरूपस्तटस्थ:
पान्थान् उ० । 129.23-24 ; नाहडेन स ज्वालितः । वह्नौ निक्षिप्तः । स्वयं तटस्थे
प्रासादे स्थितः । Int. 15.15. Vide तट; also vide PK.
 
f.
 
a river. 117.20. [ A spelling peculiarity.] Vide PK. देवि,
पुत्रि.
 
n.
 
ind. thereafter ततस्तेन चिन्तितं – यद्यसौ न भुक्तोऽस्ति, तदा भोजयिष्यामि । ततः
पृष्टे स वल्लभकलत्रगृहे प्रेषितः । 46.15 - 16. cf. Guj. ते पछी.
 
141
 
to go to ease one's bowels. अन्यदा तङ्गणिकायां गच्छद्भिः पूज्यैर्भाय-
वचनैस्ताड्यमानः कोलिको दृष्टः । TOO. 21, Vide तनुगमनिका, of which
perhaps this may be a derivative.
 
vicinity. अथैकदा राणकवीरधवलेन ताम्बूलो [वं ]ठायापितः । तेन विलोक्य तटे
[ क्षिप्तः ] एवं द्वित्रिवेलम् । 65.32-33. Vide तटस्थ.
 
m.
 
f. easing one's bowels. 27.28 ; 30.25; 99.32; 106.31, 32.
Vide तङ्गणिकायां / गम्.
 
m. same as तपागच्छ; vide गच्छ. Int. 31.23. [ The term पक्ष is
used here exactly in the sense of गच्छ.]
 
m.
 
that time, that occasion. तदात्वागतव्यन्तरैः स्थितव्यन्तरपार्श्वे पृष्टमिति
– कथं भवतामियन्तो दिवसा महाविदेहे लग्नाः । 114.14-15.
 
m.
 
97.31 ; 115.15; 132.31 ; Int. 26.16. Vide तपोधना, तपोध निक;
 
also vide PC., PK.
 
f.
 
a female ascetic. Int. 29.2. Vide तपोधन, तपोधनिक.
 
m. same as तपोधन. 63.16. Vide तपोधना.
 
a suppliant. शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधि
त्यागस्तर्कुक वाञ्छितावधिरियं क्षोणी समुद्रावधिः । 122.32.
 
m.
 
an ascetic. 10.16, 22 ; 26.18-19 ; 31.31, 32 ; 33. 18 ; 44.3,
10, 11; 45.7, 22; 48.10, 13; 53.6; 63.20, 23, 27; 64.26, 27,
29; 65.13, 21, 28; 68.10; 71.10; 91.12; 92.16; 93.2, 3, 8;
 
f. the foot or base of a mountain. 43.13; 50.24; 74.27 ;
98.11. Vide PC., PK.
 
m.
 
a police-officer. 84.5, 8. cf. Old Guj. तलार Vide तलाक, तलारक्ष.
 
same as तलार. 130.2.
 
a police-officer. श्रीकुमारपालेन राज्ये प्राप्ते तत्क्षणं कडीतलारक्षस्याकारणे
सुखासनेन समं लेखः प्रहितः । 46.4; राजा-Sमात्य-तलारक्ष-व्यवहारिणां पुत्राः
मित्राणि च कर्म-बुद्धि-विक्रम-व्यवसायान् मन्यन्ते । 113.6. Vide तलार, तलारक;
 
also vide PK.
 
m. a long ear-ornament. 40.2-3 ; 41.20-21; 46.28. Vide PC.