This page has not been fully proofread.

जाल
 
जालन्धर
 
जालि
 
जाली
 
जीणसालाई
 
V जीव्
 
जीवग्राहं / गम्
 
जीवग्राहं / ग्रह्
जीवितस्वामिन्
 
जेमन
 
जोटक
 
ज्येष्ठ
 
ज्येष्ठ पत्नी
 
झकटक
 
झगड़
 
138
 
n. scarcity, famine; a swarm ( of locusts ? ). अन्यदा कुङ्कणे जालपतनं
श्रुत्वा महिरावणाधिपतिं मल्लिकार्जुनं प्रति दूतं प्राहिणोत्- तथा विधेयं यथा जालं न
पतति तव देशे । तेन च वलमानं विज्ञापितम् - यदावयोरेष पणः । कुङ्कणाधिपो
गूर्जरेशस्य वगि( ? )कायां पत्राणि पूरयति, तत्करोमि अन्यदधिकं न जाने । अत्र जना
मत्स्यमांसरताः प्रायश्चान्नदौस्थ्यात् । श्रीकुमारपालेन कथापितम् – यदन्नं तथा प्रेषयिष्ये
यथा पत्त ( ? ) नार्थो भवति । तेनोक्तम् – सर्वथा नैतत् । 39. 18-21,
 
m.
 
a Kāpālika or a worshipper of Śiva of the left-hand order,
 
21.4.
 
m.
 
a kind of tree. तेन जालिवनमध्ये श्रीपार्श्वतीर्थं प्रादुःकृतम् । तेनैकदा वनं
निरीक्ष्यमाणेन जालिवनमध्ये लेष्टुराशिदृष्टः । अम्लानशितपत्रिकापुष्पैः पूजितः ।
लेष्टवो विरलीकृताः । मध्ये बिम्बं दृष्टम् । 31.IO-II. Vide PC.
 
f.
 
an entanglement, a shrubbery तस्य तटे वंशजाल्यस्ति । तत्र जाल्यां
वानरीशिरो लग्नमस्ति । 84.17-18, 21; तृतीया स्तम्भनग्रामे सेडिकानदीतटे
तरुजाल्यन्तरा भूमिमध्ये न्यस्ताऽस्ति तां प्रकाशय ! 95.25, 32. Vide PK.
adj. with the saddle fixed on the back ; lit. : 'fit for the fixing
 
or arranging of the saddle . एकदा वाणारसीपतिः श्रीगाङ्गेयकुमारो
गजसहस्र १ शत ४ एवं १४००, तुरङ्गमलक्ष ३ जीणसालार्हान्, द्वयं उद्घाटं एवं लक्ष
५, मनुष्यलक्ष २१; एवं सामया मालवपतिं भोजं प्रति चचाल । 20.2-3. cf.
Persian jin, Pkt. जीण and Guj., Hindi, Mar जीन ' a saddle ' ;
and Guj. साल ' a joint fitting a socket'.
 
( causal ) to bring back to life. जीवापय 8.15. Vide PK.
to flee for one's life. स जीवग्राहं गतः । 39.8.
valent Guj. expression ' ते जीव लईने नाठो '.
 
cf. the equi-
to catch alive. राजा जीवग्राहं गृहीतः । 87.32. Vide PK.
 
m.
 
a life-time statue of a Tirthankara ; metaphorically, a life-
like image of a Tirthankara. तात ! वायडपुरे जीवितस्वामिनं
श्रीमुनिसुव्रतमपरं श्रीवीरं नन्तुं चलत । 32.26-27 ; पूर्व भानो राजा श्रीमालपुरे
श्रीशत्रुञ्जये सोपारकेऽष्टापदे च जीवितस्वामिप्रतिमाश्चकार । 42. 31-32. Vide
PK. जीवन्तस्वामिन्.
 
n. eating, food. 38.15. cf. Guj. जमण; Mar. जेवण.
 
m.
 
a pair. रे गलितकंसस्य ६४ जोटकानि निःश्वानानां किं स्फुटितानि ? । 90.6-7.
cf. Pkt. जोड; Guj. जोटो, जोड; Hindī जोटा, जोड; Mar. जोड.
husband's elder brother. 57.16; 63.22. cf. Guj. जेठ.
f. husband's elder brother's wife. 63.22. cf. Guj. जेठाणी.
a quarrel, a dispute. Int. 32.15. Vide झगड; also vide PK.
झगटक.
 
m.
 
n.
 
m. same as झकटक. नागडाग्रे त्रा ( झ ? ) गडं च कथयति । 50.2. Vide PK.
 
झगटक,