This page has not been fully proofread.

V चिगचिग्
 
चिट्ठडक
 
चिठडिका
 
चित्रकवली
 
चीचु
 
चीरिका
 
चुल्लक
 
चुल्हक
 
चूणि
 
चैत्य
 
f.
 
n.?
 
( causal ) [ 1 ]
 
[2]
 
तया गाथा उक्ता-
m.? a brief note or communication. चिट्ठडकवाचनच्छलेन 73.21-22.
 
Vide चिठडिका.
 
m.
 
135
 
to speak out in a quick manner.
to glisten.
 
f. a brief note or communication. चिठडिकां लिखित्वा सर्ववृत्तान्त-
युतां गोलकान्तस्तां क्षिप्त्वा मुद्रां दत्त्वार्पितो गोलकः । Int. 31.10-11. cf.
Guj., Hindi, Mar. चिट्ठी Vide चिट्ठडक.
 
m.
 
चक्किदुगं २, हरिपणगं ५, पणगं चक्कीण ७, केसवो ६, चक्की ८ ।
केसव ७, चक्की ९, केसव ८, दुचक्कि ११, केसी अ १२, चक्की अ १२ ॥
 
इयं गाथा हरिभद्रेण गुण्यमाना श्रुता । अजानस्तत्र प्रविष्टः । प्रवर्त्तन्या उक्तम् – कः
प्रविशत्यत्र ? । तेनोक्तम्- अति चिगचिगापितम् । प्रवर्त्तन्या उक्तम् – नूतनं लिप्तं
चिगचिगायते । 103.34-104.4. Vide PK. चिकचिकापित.
 
a mystical diagram.
दृष्टा । स्त्रियाः कैतवेन गृहीता।
 
अन्यदा घृतभाण्डमक्षीणं प्रेक्ष्य सुस्थके चित्रकवल्ली
82.24-25; इतश्च मधुमत्यां नगर्या प्राग्वाटज्ञातीय-
श्रेष्ठी जावडि:, भार्या सीतादेवी, प्रवहण १८ पूरयित्वा समुद्रमध्ये प्रवहणसहितचित्रवल्ली
( ? ) मध्येऽपतत् । I01.4-5. Vide कृष्णचित्रक; also vide PC. कृष्ण-
चित्रककुण्डलिका & चित्रकसिद्धि.
 
f. a small piece of cloth. कलशे करं क्षिप्त्वा चीरिकाया आकर्षणं कुरु ।
विदुरेणाधः करं क्षिप्त्वा कृष्टा, विलोकिता । ग० १६ तत्र लिखिताः । बटुकरूपेण
कृष्णेनोपरितनी गृहीता । तत्र चीरिकायां कोटिलिखिता । 108.19-20. cf.
Guj. चीरी.
 
food ? हस्तिकरूपपुरेऽम्बुचीचो नृपतिर्महात्यागी। परं कर्णयोर्न शृणोति । तृषित-
स्त्वम्बु इति वक्ति, बुभुक्षितश्वीचु इति वदति । 108.16-17. cf. Deśī }
चिच्चणा and चिंचणी, " a flour-mill". Vide अम्बुचीच.
 
a fire-place. रुदमानं बालकं चुल्लके क्षिप्तवती कापि नारी दृष्टा । 113.25.
cf. Guj. चूल्ये. Vide चुल्हक; also vide PC. चुल्ली.
 
same as चुलक. पुत्रेण शिशुपालवधो नाम काव्यं कृत्वा चुल्हकोपरि च्छन्नं
धृतम् 17.5-6.
 
f.
 
a search for food. तेनाङ्गुलित्रयमूवी॑कृतम् । राज्ञा चिन्तितम् – किमनेना-
ङ्गुलित्रयेण का सञ्ज्ञा विहिता । द्वितीय दिने तथैव तेनाङ्गुलिद्वयम्, तृतीय दिने एका-
ङ्गुलि: । आकार्य राज्ञा पृष्टम् । सेनोक्तम् - राजन् ! दिनत्रयं चूणिरस्ति, किं राज्ञा । इति
तुष्टेन तस्मै वर्षाशनं दत्तम् । 22.7-9. cf. Guj. चूण, चूणी in the same
 
sense.
 
n. a Jaina temple. 12.23; 15.9; 16.23; 27.11 ; 30.12 ; 31.7 ;
32.12 ; तत्र चैत्यबलान के ९ घडी सुवर्णस्य चतुरस्त्रं कलशं ददौ । 40.32-33;
45.15; 60.20; 62.1; 64.31; 65.10; 67.28; 70.17; 92.13;
94.5 ; 97.17, 23; 98.7; 107.5; Int. 26.15; Int. 27.30.