This page has not been fully proofread.

घटी / मण्डू
 
घनतर
 
घनम्
 
घनाघन
 
घर
 
घर्धर
 
घाट
 
घाटी
 
घुर्धरक
 
घुर्घरमाला
 
घुसृण
 
घूर्णन
 
घूर्मा ( र्ण ? ) सरस्वती
 
to begin to measure time with a clepsydra eagerly awaiting
the stipulated moment. रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युप-
स्कारो विस्मृतः । तेन तमानीतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये
प्रवेशं अलब्ध्वा लग्नघटीं श्रुत्वा विषण्णः । 44.29-30. cf. Guj. घडी मांडवी.
adj. many. मम सदृशा घनतरा अपि विपद्यन्ते । नामाऽपि कोऽपि न वेत्ति ।
37.23-24; कयाचित्प्रोषितभर्तृकया पत्यागमनकारणं विलोकयन्त्या दिना घनतरा
गताः । 111.6. cf. Guj.घणेरा. Vide घनम्.
 
ind.
 
m.
 
n.
 
m.
 
either a jingling bell or a metal water-pot. श्रीपत्तने आभडवणिग्
कांस्यकारगृहे घर्घरादिना ५ विशोपकैराजीविकः । Vide घुर्घरक, घुर्घरमाला; also
vide PC. घर्घरक and PK. घुघुर.
 
a mountain-pass. वलमानस्य स्तम्भनकाचार्यैर्घाटे रुद्धे, घाता जाताः ।
19.6-7 ; घाटमार्गेषु बद्धेषु रुद्धेषु श्री भीमेन श्रीकर्णस्य शुकचरणेन कृत्वा लेखः
प्रस्थापितः । 23.6-7 ; स सपरिच्छदो मालवं प्रति व्रजन्, राज्ञा जावालिपुरीयस्य
चाचिगदेवस्य पार्श्वात् सइंबाडीघाटसमीपे मारितः । 67.26-27 ; सौराष्ट्रघाटे 128.14.
Vide घाटी; also vide PC., PK.
 
f. same as घाट. तेन मार्गे घाटी रुद्धा । तत्र कटकं हतप्रहतं जातम् । 39. 23.
 
Vide घर्घर,
 
m.
 
131
 
m.
 
for the most part, for a considerably long period of time.
पुत्रस्नेहेन लवणप्रसादो धवलकपुरे घनं तिष्ठति । 54.23. cf. Guj. घणुं. Vide
 
घनतर.
 
a showering cloud. रोगशोकादिदुःखदावघनाघनः। 96.5.
 
a house, a place. पुनर्नृपाहूतः स्वघरे गतः । I3.31 ; सा घरं ( गृहं )
मध्ये गता । 32.14 ; एवं चलति देवालये दक्षिणदिग्भागे दुर्गा जाता । मन्त्रिणो-
क्तम् – स्थिरीभवत । तत्रैको मारवः क्षत्रियो मन्त्रिणा पृष्टः - भो एषा किं वक्ति ? ।
देव ! इयं नूतनगृहे निष्पद्यमाने द्वारशाखोपरि स्थिता मुदिता स्वरं विधत्ते । तत्र
सार्द्ध बार घर (८. ८. द्वादश घरेण ) उपविष्टास्ति । भवतामित्थं १२ ॥ यात्रा
भविष्यन्ति । 59.25-28. Vide PC.
 
a jingling bell. मणिकारहट्टे घुर्घरकान् घर्षति । 33.10.
घुर्घरमाला; also vide PK. घुघुर.
 
f.
 
a string of little bells (generally tied round the neck of a
bullock). कृतशृङ्गारौ घुर्घरमालादिना कौसुम्भवस्त्रैश्च धृतौ वृषभौ । 59.23.
cf. Guj. घूघरमाळ. Vide घर्घर, घुर्घरक.
saffron. 128.34. Vide PC., PK.
 
n.
 
n.
 
pondering over continuously. Int. 30.14. [ For full quota-
tion vide घूर्मा( र्ण )सरस्वती.]
 
f.
 
an epithet of Jinaprabhasūri; lit.: "the snoring Saras-
vati". तस्य च यदा यदा भाणने संशयो भवति तदा तदा निद्रायमाण इव
किञ्चिद् विमृशति । तदा सम्यग् बुध्यते च । ततो घूर्मा ( र्ण ? ) सरस्वती तस्य नाम
तावता दत्तम् । श्रीजिनप्रभसूरिस्तु कियद्भन्थाध्ययनानन्तरं बहुशुद्धप्रज्ञत्वेन तद्घूर्णना
बसरे तमर्थ लिखति सम्यग् बुध्यते च । ततो गुरुभिस्तं तथा कुर्वन्तं दृष्ट्वा तस्य प्रत्यक्ष-
सरस्वती बिरुदं ददे । Int. 30.12-15. cf Guj. घोरी, Vide घूर्णन,