This page has not been fully proofread.

गादी
 
गान्धिक
V गिणिगिण्
 
गिरनार
 
गिरिनार
 
गुडित
 
√ गुण्
 
गुप्तद
गुप्तौ / कृ
 
गुफा
 
m.
 
m.
 
f.
 
a sermon-hall. अणहिल्लपत्तने मलधारिश्रीदेवप्रभ ( v. 1. हेमप्रभ ) सूरि-
व्याख्याने गादीयां १४शत उपविष्टेषु, तस्मिन् व्याख्याने साधुमदनपालपुत्री कुमारदेवी
बालविधवा व्याख्याने उपविष्टासीत् । 53. 16 - 18. [ Here the locative
form is गादीयाम् which in Classical Skt. would be गाद्याम्.]
a grocer. 114. 15. cf. Guj., Mar. गाँवी.
 
m.?
 
m.
 
f.
 
m. same as गिरनार. 34. 23; 65. 23; 131. 31 ; Int. 31. 33.
Vide PK.
 
adj. ( an elephant ) made ready with armour on. वीराणां सन्नाहा :
समर्पिपता: । गजा १८ गुडिताः । अश्वाः सर्वेऽपि सज्जिताः । 49.12. [ गुड: is
 
128
 
to produce a nasal sound, to hum. नासावंशनिरोधनाद्गिणिगिणत्पा-
ठप्रतिष्ठास्थितिः 125. 21. Vide PC.
 
N. of a mountain in Saurāstra. 34. 20; 58. 10 ; 136. 7.
Vide गिरिनार.
 
' an elephant's armour'. Abhayadevasūri's Vrtti on the
Praśnavyákaraṇasūtra interpretes as 'a type of
armour ' : "माढी-तनुत्राणविशेषस्तेन वरवर्मणा च प्रधानतनुत्राणविशेषेणैव
गुण्डिता - परिकरिता यं ते माढीवरवर्मगुण्डिताः, पाठान्तरे 'माढीगुडवम्मगुण्डिता '
तत्र गुडा-तनुत्राणविशेष एव......"-I-III ( āgamodaya Samiti's
edition ), page 47. The verb गुडवुं ' to make an elephant
ready for fight' is fairly current in Old Guj. Vide e.g.:
'गडयडतु गयवर गुडीय, जंगम जिम गिरिशृंग तु ' — Bharatabāhubalirāsa
( V.S. 1241 ) of Śālibhadrasūri, verse 21 ; 'रुहिर रलि तहिं तरइं
तुरंग गय गुडीय अमूंझइ ' — Ibid., verse 143; 'अलूखानिं आयसिं पूंतारि
ततखिण गयवर गूड्या' — Kānhadadeprabandha of Padmanābha,
I. 144; 'हस्ती गूडिया, तुरी पाखर्या '— Ibid., second edition, p. 116.]
a tent. प्रातः प्रतोलीद्वारे आवासान् दत्त्वा स्थेयम् । नृपस्तत्र गतः ....... अहं रज्जुं
प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । मालिनी पुष्पस्थाने
रज्जुमादाय गता । तस्या अर्पितः । तया स्तम्भे बद्ध्वा बहिः क्षिप्तः । देव्यादेशाद्राज्ञा
गुड्डरस्य स्तम्भे बद्धः । सा भर्त्तरि सुप्ते दवरकेण भूत्वा बहिर्गता । नृपशय्यान्ते उत्तीर्य
नृपं प्राप्ता । 3.33-4.5. Vide गुप्तोदर गुरूदर,
 
[ 1 ]
 
[2]
 
to study by muttering. आवश्यकं गुणयति । 103.34; इयं
गाथा हरिभद्रेण गुण्यमाना श्रुता । 104. 3.
 
to repeat ( a mantra or religious formula ). · नवकारलक्षा:
३ गुणनीयाः । 52.29.
 
Vide PK.
 
a tent. 39.24; 40.5; 49.17.
to keep in custody.
 
Vide गुड्डर, गुरूदर.
 
मिथ्यादृष्टीनां च वचनात् राज्ञा गुप्तौ कृताः सूरयः ।
 
100. 28-29.
 
a cave. Int. 15. 19. cf. Guj. गुफा.