This page has not been fully proofread.

कोहलक
 
कौटुम्बिक
 
कयाणक
 
क्षण
 
क्षपण
 
V क्षम्
 
क्षमाश्रमण
 
क्षमितक्षामणा
 
क्षात्रपति
 
n.
 
124
 
a kind of pumpkin-gourd, Benincasa Cerifera. 110.9, नव कोहल
ईछ तेर 16. cf. Pkt. कोहली; Guj. कोकुं, कहोळु.
 
m.
 
a farmer. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन
वर्त्तमानस्य सकणशकणांबाभारमुद्रहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि ।
45.18-19 ; 54.15, 16. cf. Guj. कणबी; Hindi कुनबी; Mar. कुणबी.
Vide PC. कुटुम्बिक, कुटुम्बिन्.
 
n, merchandise ; lit. : + a thing fit to be sold'. यस्मिन् पक्षेऽभ्रं
दृश्यते तस्मिन् पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः ऋयाणकं वापितं जावडेन ।
101.8. cf. Guj. करियाणुं; Hindī किराना.
 
m.
 
[ 1 ]
 
[2]
 
a compartment. पुनः खनिते एकक्षण-द्विक्षण-तृतीयक्षण-चतुर्थक्षणे
प्रकटीकृते महती स्वर्णोपानदेका प्रकटी जाता 9.9. Vide PK.
a festival.- दीक्षाक्षणे 64.13,
 
समयक्षणः 124.28. cf. Mar. सण.
 
अस्मिन् क्षणे 14; अन्त्य -
 
Vide PC.
 
n. continuous fasting. तत्र बिम्बं स्नात्रजलेन
 
97.24. [ A Jaina technical term.] Vide PK.
 
( causal ) to beg pardon. क्षमित्वा 64.16; क्षमयित्वा 68.17, 29;
क्षामिता: 100.7, 30; शाम्यन्ताम् 100.29. [ A Jaina technical
term.] Vide PK.
 
गलितं दृष्ट्वा मासयक्षपणं कृतम्
 
n. [1] a monk. एकदा पारणादिनोपरि श्रीयशोभद्रसूरीणां क्षमाश्रमणानि
समागतानि । 115.4. [ Here the word is used in neuter
because क्षमाश्रमणानि probably connotes both the male
and female pupils of Yaśobhadrasūri].
 
[2] a peculiar mode in which a Jaina layman salutes a
monk. गुरुमिर्लक्षणान्यवलोक्य श्रेष्ठी उक्तः – श्रेष्ठिन् ! पुत्रो महाभाग्यवान्,
त्वद्गृहे सन् तव कुलस्यैव द्योतको भावी; परं गृहीतदीक्षः सकलस्यापि जिन-
शासनस्य द्योतको भविता । ततः श्रेष्ठिना श्रेष्ठिन्या च क्षमाश्रमणं दत्तम् ।
भगवन् ! सपुत्रयोरप्यावयोर्दीक्षया प्रसादं कुरु । 26.34-35; इतः शिष्यमाणिक्ये -
नोक्तम् –यदि पौषधशाला भवति तदा वर्ण्यते । मन्त्रिणा क्षमाश्रमणं दत्तम् ।
एषा प्रौषधशालैव भवतु । तदनु सा मुख्यपौषधशाला जाता । 31.19-21;
ते तपोधनान् नमस्कृत्य धर्मोपदेशं श्रुत्वा क्षमाश्रमणपूर्व तपोधनानादाय गताः ।
44.10 - 11. [ क्षमाश्रमणं दत्तम् = modern Guj. खमासणुं दीधुं in
Jaina parlance. A Jaina technical term.]
 
f. begging pardon ( during the Paryuşana festival ) for one's
misbehaviour. मन्त्री क्षमितक्षामणापूर्व पञ्च परमेष्ठिनः स्मरन् स्वर्ग गतः ।
68.24. [A Jaina technical term.] cf. Pkt. क्षामणा; Guj. खामणा,
खमतखामणा Vide PK. क्षामणा.
 
m. digging a hole in the wall of a house with a view to enter
the same for committing theft अम्यदा काकरग्रामे श्रेष्ठगृहे क्षात्रपात