This page has not been fully proofread.

कुङ्कुमपत्री
 
V कुछ
 
कुट्टन
 
कुतप
 
कुदालीया
 
कुब्जिका
 
कुमर
 
कुमर सरस्
 
कुमरिक
कुमारभुक्ति
 
कुम्पक
 
16
 
I2I
 
गतः । राणकेन चिन्तितम् - अनेन कीलिकाभङ्गो न प्रतीक्षितः। 67.2-6.
[This is an idiomatic expression. ]
 
f.
 
a letter of invitation at an auspicious occasion. 59. 7. cf.
Guj. कंकोत्री. Vide पत्री.
 
to beat. चौरच्छलेन कुट्टयित्वा 45. 28; 60 24; स लकुटै: कुट्टयित्वा
गृहीतः । 110. 24; Int. 30.22; कुट्टितम् 83.27. cf. Guj. कूटवुं.
Vide कुट्टन.
 
m.
 
n. beating. स्नायूद्धद्धकरङ्ककुट्टनरता मार्दङ्गिका: स्युर्वृका: 58. 31. Vide V कुछ्
a leathern bottle रससिद्धिनिश्चिता ।... नागार्जुनेन द्वौ कुतपौ भृतौ ढङ्क-
पर्वतस्य गुहायां क्षिप्तौ । पृष्ठचराभ्यां ताभ्यां ज्ञातौ; वलमानो दर्भाङ्कुरेण जघ्ने मृतः ।
कुतपौ देवतया हृतौ । 92.1-3; मांगू: क्षत्रियः पाराच्यौ भूम्याम् । भोजने घृतकुतपः ।
133.4. Vide कूप, कूपक, कूपिका, कुम्पक; also vide PK., and PC. कुतुप.
men with hoe. 59.29. cf. Guj. कोदाळो-कोदाळी ( from Skt.
कुद्दाल ) — a hoe ', whence कोदाळियो Vide कुहाडीया.
 
m. pl.
 
f.
 
the presiding deity of fate (who generally acts in a
crooked way ) ? शास्त्राणि न वितथानि । परं या दोरिका भवताऽभिज्ञाने
विहिताऽभूत् सा कुब्जिकया महाकष्टेन प्राप्ता । तदा वेलाव्यतिक्रमोऽजनि । तया तु
सप्तदिनान्येवायुस्ततो मानितम् ॥ 91.5-6.
 
m. King Kumārapāla of Gujarāta.
 
38.31. [ It is apparent
that the king's name in the spoken dialect was कुमर
( modern Guj. कुंवर, कुंअर ) while कुमारपाल was its Sanskritisa-
tion.] Vide कुमरिक, कुमरसरस्.
 
n.
 
m.
 
N. of a lake constructed by minister Vastupāla in memory
of his mother Kumāradevī. तेजलपुरे पौषधागार-कुमरसरः सहितं देव-
कुलम् । 65.12, 20. [ In all probability the name कुमारदेवी was
a Sanskritisation of the name in the local dialect. It
 
is noteworthy that in modern Guj. also कुंवर, कुंअर is a per-
sonal name both for a male and a female, though derived
from Skt. कुमार and कुमारी respy.] Vide कुमर.
 
m. same as कुमर. 38.32; 39.4,7. Vide कुमरसरस्.
 
f.
 
the possession of a prince; i. e., the territory offered to
 
and under the sway of a prince. बीरधवलस्य कुमारभुक्तौ
धवलक्कं दत्तम्। 54.22-23; यशोराजस्तु आशीनगरे कुमारभुक्तावस्ति । 86.5.
Vide मुक्ति.
 
a flask or bottle usually large in the middle but with a
narrow mouth. तया निशि घृतकुम्पकव्यत्ययेन कांगुणीतैलकुम्पकात् तैलं
परिवेषितम् । 21. 33-34; गुरुणा स्मित्वा भित्तावास्फाल्य शतखण्डे कृते शिष्यं
विच्छायमुखमावर्ज्य भोजनं दापयित्वा व्यावर्तमानस्य काचपात्रे निरोधं कृत्वा प्राभृतं