This page has not been fully proofread.

Vकावल्
 
काष्ठधवल
 
काष्ठभक्षण
 
कांस्यताल
 
काहल
 
किराटक
 
किरि
कीटमारि
 
कीर्त्तन
 
m.?
 
an excellent mansion or palace. इतो भोजेन काष्ठधवलोपरि स्थित्वा
विलोकितम् । बहु सैन्यं दृष्ट्वा छित्तिपमहामात्यं सन्ध्यर्थमप्रैषीत् । 20. 6-7.
 
n. burning oneself alive; lit.: being eaten away by wood'.
5. 13; विवादे जाते कन्यया काष्ठभक्षणं कृतम् । 7. 19-20; राज्ञ्या तद्वियोगेन
काष्ठभक्षणमारब्धम् । 7.33-34; 10.4; 36. 21, 22; 42. 8; ततो
विषण्णेन तेन पुस्तकै: सह काष्ठभक्षणं प्रारब्धं यावता तावता तत्रागतेन
श्रीभद्रबाहुना कथितम् – कथं काष्ठसाधनं कुरुषे ? शास्त्राणि न वितथानि । 91.
4-5; 114. 7; Int. 27.34; Int. 28. 12 ; सा मुक्तकेशा काष्ठारोहणे
सज्जा जाता । 4. 8; काष्ठाधिरोहणसज्जा 6.30; काष्ठारोहणाय गतः 14. 2.
 
Vide PK.
 
120
 
? तेन सप्तदिनान्ते सितां कावलयित्वा (?) क्षुरिकाद्वयं विधाय परमण्डलभेटामिषेण
राज्ञेऽर्पितम् । राज्ञा फलद्वयं भक्षयित्वा लोहमुष्टिद्वयं योगिनीद्वय [ाय भक्षण ]हेतोरर्पितम् ।
ताभ्यां न भक्षितम् ॥ 36. 28-29.
 
n. a cymbal or a huge bell. तदनु ब्राह्मगैः श्रीयुगादिदेवभाण्डागारात्कांस्य-
तालार्द्ध गोष्ठिकैरानीय नृपाय दर्शितम् । देव ! असौ स प्रासादो यत्रैवं कांस्यतालान्या-
सन्। 24.3-4. Vide PC.
 
adj. tender, timid, cunning. मन्त्रिणा शङ्खस्य कथापितम् – यत्त्वं बलवानसि,
क्षत्रियोऽसि, अहं वणिग्मात्रम् । तत आवयोर्द्वन्द्वयुद्धमस्तु । सोऽत्यर्थ बलवान् हृष्टः सन्
काहले मन्त्रिणा सह प्रहर २ अयाचत् । सैन्ययोस्तटस्थयोर्युद्धं भवति । 56.26-28.
[The vocable in this sense is current in Pkt. (Vide
Pãiasaddamahannavo, P. 304 ). However, syntactically
a better reading would be
 
, if this interpretation is
 
m.
 
f.
 
n.
 
appropriate.]
 
m. a deceitful merchant.
पुत्रादपि प्रियतमैकवराटिकाणां
 
m.
 
कीर्तिस्तम्भ
कीलिकाभङ्गं प्रति + √ईक्ष्
 
मित्रादपि प्रथमयाचितभाटकानाम् ।
 
आजानुलम्बितमलीमसशाटकानां
 
वज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥ 123.15-16.
 
[ For detailed discussion vide Sāndesarā, B. J.:
on the word 'Kirāta' - a Deceitful merchant
Bhāratīya Vidyā, March-April 1947.]
 
a boar. 128.26. Vide PC.
 
a mass-massacre; lit. : ' killing insects'.
 
a temple. 48.4, 6; 53.22; 65.22; 68.31;
PC., PK.
 
"A Note
in the
 
44.7. Vide PK.
Int. 15.21. Vide
 
a pillar of victory. I113.8. Vide PC., PK.
 
to be patient. यदि तव विचारे एति तदा वीरमस्य राज्यं दीयते । मन्त्रिणा उक्तम्
—स्वामिन् ! मया स्वस्वामिसूनोवसलस्याङ्गीकृतमस्ति । राणकः प्राह – यद्यप्येवं तथापि
मद्वाक्यं मन्यस्व । मन्त्रिणा मानिते, रात्रौ वीरम: समेत्य राणकं लत्तया प्रहृत्य, प्राह - भो
डोकर ! अद्यापि राज्याशां न मुञ्चसि ?, किं द्वितीयमपि त्रियमाणं अपेक्षसे ?। एवमुक्ता