This page has not been fully proofread.

कर्मकर
 
कर्मस्थाय
 
कला गुरु
कलापनीय
 
[v. 1. कालापानीय]
 
कलिङ्ग
 
कल्प
 
कल्ये
 
कल्याणक
 
काङ्गुणीतैल
 
काणवराटक
 
m. a hired labourer. 82. 14, 15; 126. 23-24. Vide कमा; also
 
vide PC., PK.
 
m. [ 1 ]
 
m.
 
118
 
[2]
 
m.
 
a preceptor in arts. 91.11. Vide PK.
 
n.
 
a peacock's feather ? गुरुभिर्नीरमानाय्य कलापनीय (B. कालापानीय ) -
मर्पितम् । तेन पूर्व देहाभ्यङ्गः कृतः पश्चात्पीतं च । 42.10.
 
n.
 
a water-melon, Citrullus vulgaris. 46.11. cf Guj. कलिंगड,
कलिंगडुं, कालिंगडुं.
 
[ 1 ]
 
[ 2 ]
 
heaven. 9427 [ A Jaina technical term.] Vide PK.
a sacred precept. इत: कोऽपि कार्पटिको कल्पप्रमाणेन रैवतशैलाद-
लाबुना सिद्धरसकूगत् तुम्बिका भृता । 82.16-17; कस्मीरदेशात् कल्प-
प्रमाणेन रैवतकगिरौ श्रीनेमिं नमस्कर्तु समागतः । 97.23-24.
 
tomorrow. तर्हि मद्वाक्यादिन्द्रं पृष्ट्वा कल्ये वाच्यम् । I. 20-21; 66.
IO; 73. 29.
 
near future. देवास्माकं स्वामी केनापि कारणेन रुष्टोऽस्ति । कल्येऽप्य-
स्मानाकारयिष्यति । 31. 28; देव ! यदद्य पृथ्वीराजस्य तत्कल्ये आत्मनो
ज्ञेयम् । 89. 26.
 
[3] yesterday. देवदर्शनोत्कण्ठया कल्येऽपि न भुक्ताः । 60.26-27; अर्ह
भिक्षावृत्त्या शतयोजनानि दीकृत्यात्रागता कल्ये कृतोपवासा पारण-
कदिने कस्मादपि खलं प्राप्य तत्खण्डेनेशं सम्पूज्य तदंशमतिथये दत्त्वा
पारितम् । 133. 27-28.
 
ind. [ 1 ]
 
[2]
 
n.
 
70.17.
 
a chief engineer. एकदा मन्त्रिणा चिन्तितम् - यं श्रीशत्रुञ्जये कर्म-
स्थाये मुच्यते स देवद्रव्यं विनाशयति । 64.24.
 
Vide PC., PK.
 
m.
 
any construction work. 34.4; 40.13; 52.13; 65.2;
 
n. a religious festivity observed by the Jainas in honour of the
Jina's coming down from the former life, birth, initiation
to the religious order, attaining Kevalajñāna and salvation.
अद्यापि कल्याणके प्रथमकलशो धवलक्ककीयस्य सङ्घस्य । 96.5-6; श्रीनेमेक्षा -
ज्ञान-निर्वाण-कल्याणकत्रयस्थानं विलोक्य श्रीरैवतकगहरे स्वर्गान्नेमिप्रतिमां गृहीत्वा
समेतः । 97.16-17; श्रीनेमे रैवतकाचले कल्याणत्रिकं समजनि। 97.22-23.
[ A Jaina technical term.] Vide PK.
 
cf. Guj. काल, काले & Hindi कल in all these senses. Vide
अद्य कल्ये.
 
Oleum nigrum, a medicinal drug called Celastrus panicu-
lata. तया निशि कुम्पकव्यत्ययेन काङ्गुणी तैलकुम्पकात् तैलं परिवेषितम् । स मृतः।
तं तथा विलोक्यापवादमीतया तया तदेवान्नमुपभुक्तम् । तत्प्रभावात्सारस्वतमजनि ।
21.33 - 22.1. Vide PC.
 
a broken or useless coin; lit. : 'a perforated or broken
 
>
 
cowrie ( which was used as a limited legal tender ). सर्व: