This page has not been fully proofread.

करडान्त्र
 
करण
 
करम्ब
 
करम्बक
करम्भ
 
करम्भक
करोट
 
करोटिका
 
कर्कर
 
करकोष्ठक
 
कर्णवारा
 
कर्णवारिन्
 
कर्णे प्रविश्य V वच्
 
कर्णे Vवच्
 
कर्णे वि + V लग्
 
कर अश्र
 
117
 
same as कर्बुर अन्त्र. 10. 5.
 
a document, a bond. इत: करणे स्व-स्वमतख्यापनाय पत्र लेखयितुं
गतौ । 29.1; श्रीकरणम् । लाटाह्वयदेशकरणमपि तस्य अर्पयति स्म नरेन्द्रो, येन
वशेकरणपञ्चकमनुष्यः ( ? ) । 32.6. Vide पट्ट.
m. rice mixed with curds. दधिकरम्ब: 2.4;
पूर्वधृतं त्यक्तम् 4.27; तत्र कूरकरम्बो दध्ना कृतः
 
50.16.
 
Vide करम्बक, करम्भ, करम्भक.
 
m. same as करम्ब.
m. same as करम्ब.
 
125 14. Vide करम्भ, करम्भक, दधिकरम्ब, also vide PK.
125.14. Vide करम्बक, करम्भक.
same as करम्ब. 123.7.
 
m.
 
Vide करम्बक, करम्भ.
 
n.
 
a cup or bowl. तथा पादेनाहत्य करम्बकरोटं पूर्वधृतं त्यक्तम् । नृपवदनं
खरडितम् 4.27. cf. Guj. कटोरुं. Vide PC. वाइटिका.
 
f.
 
the skull. 109.27, 28.
 
m.
 
a pebble. 51.1; 82.32; 101.9, 10; 130.19. Vide PC., PK.
a rampart built with pebbles. 51. I. Vide कर्कर, कोष्ठक.
 
m.
 
f. [ 1 ] a legal suit. तस्य समीपे देवदत्त उपविष्टः । कर्णवारा कथिता ।
 
n.
 
n.
 
m.
 
n.
 
-
 
तया पादेनाह्त्य करम्बकरोट
49.26; कूरकर भोजितः
 
II2.3.
 
tendering a judgment after due consideration of truth
and falsehood of the arguments put forth by both
the parties. पुत्रस्नेहेन लवणप्रसादो धवलक्कपुरे घनं तिष्ठति । पत्तने
अमात्याः कर्णवारां कुर्वन्ति । 54.23-24; III.20, अहमनेन वणिक्पुत्रेण
साक्षिभिश्च [ मुषितः ] कोऽपि नगरमध्ये न यो न्यायान्यायं विलोकयति ।
कर्णवारां स॒त्यां कुरुते । 28-29 किमर्थं समायातः ? । कर्णवारां प्रच्छनाय ।
30, तव पिता नगरमध्यस्थां समग्रां कर्णवारां कुर्वन् लोकानां मध्या
बहुतरं द्रव्यं समानयत् । 31-32; 112.8, IO.
 
Vide कर्णवारिन्.
 
[2]
 
a judge. 111.29; कर्णवारीपुत्रेण कथितम् 112.6, कर्णवारीपुत्रस्य पदं
जातम् । 8. Vide कर्णवारा [ The long °री° is noteworthy.]
 
to tell a secret tale; lit.: to say after entering the ear
 
(of the hearer)'. एकेन कर्णे प्रविश्योक्तम् – यद्राजपुत्रवाटके धरणिगः
श्रेष्ठयस्ति । तेन जङ्घाबलपरिक्षीणा: स्वगुरवः स्थापिताः सन्ति च्छन्नम् । 48.11-12.
Vide कर्णे / वच्.
 
to give secret instructions. कर्णे उक्तं नृपः श्रुत्वोत्थितः । 41. 30.
Vide कर्णे प्रविश्य / वच्; also vide PK. कर्णे / शिक्ष.
 
to poison one's ears, to give false information to a person
and win him over to one's opinion; lit. : 'to stick to the
ears of '. इत: शल्यहस्तो नृपस्य कर्णे विलग्नः – यदेष मन्त्री वारं २ तुरुष्कानान-
यति । नृपो रुष्टः । तद्वचसा मत्रिणं हन्तुं बुद्धिमकरोत् । 86. 12-13.
 
"
 
a variegated bowel, a speckled entrail'. 5. 5; 116. 24.
Vide करडात्र; also vide PC.