This page has not been fully proofread.

उपलक्षण
 
उपवरक
 
उपवरिका
 
उपसर्ग
उपाश्रय
 
उर्वरा
 
उलगा
 
उलपित
 
से
 
ऊणं खूणम्
 
उतरी
 
ऊषाल
 
- भू
 
एकवीस
 
n. recognising. 93.7. Vide उप + Vलक्ष.
 
m. same as अपवरक. 4.21; 1721; 38.18; 107.14, 15.
वरिका, उपवरिका.
 
f.
 
same as अपवरिका. 48. 19; 73.22. Vide अपवरक, उपवरक.
 
m.
 
a calamity. 16.28. [ A Jaina technical term.] Vide PC.
m. a Jaina monastory. 92.16; 93. 1-2; 94. 16; 103. 34; 105.
15; 107. 8; 119 20 [ A Jaina technical term.] Vide PK.
the earth. 134. 19.
 
f.
 
f.
 
adj.
 
114
 
adv.
 
m.
 
service. 53. 33. Vide अवलगा, ऑलगा.
 
embazzled. अन्यदा तेन एकान्ते चिट्ठडकवाचनच्छलेन तस्य शिरश्छेदितम् । तस्य
भाण्डागारोऽपि धृतः । सर्वमपि टीपयित्वा गृहीतम् । उपवरिकात्रये मृत्तिकां बीक्ष्य सा
स्वयं गृहीता । राज्ञोक्तम्- तर्हि उलपितविषये दिव्यं देहि, घटसर्पमाकर्षय ।
73. 21-25. cf. Guj. ओळवेलुं. In Old Guj. also the verb
उलव in this sense is current Vide Eg. Naladavadantīrāsa
 
... 7
 
( V. S. 1612 ), of Mahārāja, verse 93 :
 
कहिनी वस्तु न जाइ उलवी,
 
को कहिनइ न सकइ भोलवी ।
 
देसविदेसना आव्या संघात,
 
व्यापारिइ रहिया वछीयात ॥
 
f.
 
? ततः सूरिभिर्निजव्यन्तरद्वयं प्रहितम् । तत् द्वयं वलमानं यवनव्यन्तरैर्धृतं, कुट्टितं च ।
दिनत्रयं स्थापितं च । तावता गुरूणां उसेरिर्जाता । दिनत्रयं यावत् कटके चलिते
मुक्तम् । ततस्ताभ्यां समग्रमपि स्वरूपं श्रीपूज्यानां निवेदितम् । 83. 26-28.
any damage or harm. आयुषोऽन्तं परिज्ञाय नृपं मुल्कलापयामास - देव !
क्षम्यताम्, यत्स्वामिन ऊणं खूणं वा कृतः । कदाचिद् देयद्रम्माणां शक्का भवति, तदा
न कार्यम् । मदीयं शरीरं तवायत्तम्, द्रव्यः किम्, द्रम्माणां पत्रं विदारयिष्यामि ।
परं मा ब्रज । 68. 12-15. [ ऊण is from Skt. ऊन something
insufficient and is Pkt. damage or harm'. Here
both are used together in an adverbial way.]
 
f. N. of a neck-ornament सम्पूर्णेषु ग्रन्थेषु शासनदेव्या पुस्तकलेखनाय रत्न-
खचिता स्वर्णमयी ऊतरी समवसरणे मुक्ता । सर्वत्र दर्शिता कोपि मूल्यं न कुरुते ।
तथा राजमहाराजश्री [ भी ] मेन द्रम्मलक्षत्रयदाने पुस्तकानि लेखयित्वा समग्रदेशा-
चार्याणां दत्तानि । 95. 17-19. cf. Guj. ऊतरी.
 
Vide अप-
"
 
to remain in standing position. ऊभूय स्थितः 3.6; ऊभवतु
60. 31. cf. Guj. ऊभवुं, ऊभा थवुं, ऊभा रहेवुं Vide PK. ऊर्ध्व + V स्था.
a medicine producing vomitting कस्यापि व्यवहारिण: स्वप्ने मुखे
उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः सञ्जाताः । केनापि मतिमता वैद्येन
भोजनं दत्त्वा ऊषालो दत्तः । तदन्तः कृत्रिमा मूषिका: पतिताः । ततो नीरोगो जातः ।
114. 25-26.
 
pronoun. twentyone. एकवीसवारभणने नै कविंशतिसहस्रा दापिता मन्त्रिणा । 64. 1.
cf. Guj. एकवीस