This page has not been fully proofread.

उद् + V पट्
 
उन्दर
 
उन्दरिका
 
उपयाचित
 
उपरि
 
उप + V लक्ष्
 
15
 
113
 
( causal) to lift up, to raise . प्रासादोपरि नृत्यन् आद्यकपर्दिनोत्पाठ्य
वैताढ्यपर्वते उत्तर श्रेण्यां नीतः । 101. 21, 31; तत एकं पल्यङ्कपादमुत्पाठ्याङ्गुल्य-
पिंता । Int. 30. 26, उत्पाठ्यते 33. Vide PK.
 
.m. a rat. उंदरटंका २० 123.7; उन्दरद्रव्येणोन्दरवसही कारिता । 125.14. cf.
Pkt., Guj., Mar. उंदर. Vide उन्दरिका.
 
f. a small mouse. कस्यापि व्यवहारिणः स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो
जातः । षण्मासाः सञ्जाता: । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः ।
तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । 114.25-26. cf. Guj.
उंदरडी Vide उन्दर.
 
n.
 
ind.
 
an offering, especially to the deities, to render them propi-
tious. अनेकौषधदेवपूजोपयाचितैरपि नापत्यमाप । 92.13. Vide PC.
 
उपयाचिती - 1/ कृ.
 
[ 1 ] towards. वज्राकरं स्मृत्वा तदुपरि प्रस्थितः 1.5; नृपेण शूलोपरि
प्रहित: 3. 19 - 20, 20; 25 26-27; 28. 27; 30. 23; 32. 9; 45.
22; 55. 20; 60. 13-14; 68. 17, 29; गृहस्योपरि व्रजन् मार्गे
सार्थेन सह चौरैर्दृष्टः । I10. 23.
 
[2] with, for, towards. देव ! अस्योपरि तव चित्तं कीदृशम् ? । 5.
11 - 12; वृद्धस्य वीरमोपरि मोहोऽस्ति 67. 12; कथं ममोपरि कोपं
कुरुषे ? 90. 24-25; बौद्धानामुपरि प्रकुपिताः। 105. 15; चेतसि
विरागवान् जातः संसारोपरि । Int. 28.28.
 
[3] on ( an occasion ). इति निणींतदिनोपरि जयसिंहदेवेन जगद्देवस्य
परमारबंशोद्भवस्य पट्टबन्धः कृतः । 25. 13-14; प्रतिष्ठोपर्याकारणमागतम् ।
40.17; श्रीहेमसूरिकथितदिनोपरि 45. 25-27; एकदा पारणादिनोपरि
श्री यशोभद्रसूरीणां क्षमाश्रमणानि समागतानि । 115. 4.
 
[4] towards ( for assailing ) . स कटकमादाय गूर्जरत्रोपरि गतः ।
पत्तनं भनम् । 19. 6; इति प्रत्युत्तररुष्टेन भोजेन पत्तनोपरि बाह्यावासा
दत्ताः । 21. 9; सैन्यं तैलपदेवस्योपरि चालितम् । 21. 18; गूर्जरदेशो-
परि सेनाधिपत्यं दत्तम् । 21. 29-30; कोऽपि बीटकं मल्लिकार्जुनोपरि
ग्रहीष्यति । 39.22; गाजणपतिनृपतेरुपरि कटकं विधाय । 47. 10-11;
पत्तनोपरि तुरुष्काणां सैन्यमाययौ । 49.9; देवगिरेरुपरि चीटकं याचित-
मस्ति । 55. 22; श्रीवस्तुपालोपरि कटकं गृहीत्वा समागतः । 74. 6;
86. 6; 87. 24; 89. 6; 90. 16.
 
after, beyond. सन्ध्योपरि नैवेद्यानि कारितानि 1.15; सन्ध्योपर्येहि ।
 
[5]
 
47. 32.
 
cf. Guj, Mar उपर and Hindī ऊपर in all these senses.
Vide PK.
 
to recognise. भवद्देशीयोऽयं राजा उपलक्ष्यताम् 21.16-17; उपलक्ष्य
33.32; 44.17; 82.5; 130.11; उपलक्षित: 46.17; उपलक्षयसि 50.15,
16; 55.30; उपलक्षे 50.16; उपलक्षयति 80.23; उपलक्षिता 105.14;
131.2. Vide उपलक्षण; also vide PK.