This page has not been fully proofread.

उदम्बर
 
उदरवाढि
 
उद् + V म्म्
 
उगीत
 
उद् + / गृ
 
उद् + √ ग्रड्
 
उग्राहक
 
उद्घाट
 
उद्धारके
 
उस
 
112
 
m. the threshold of a house. इतः पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण
वर्द्धापनकान्यारब्धानि । गृहे गृहे घृतेनोदम्बरक्षालनमारब्धम् । 89. 19. [This
quotation evidently refers to a mode of expressing joy viz.
by washing the threshold of the house. cf. e.g. Usāharana
of Virasimha ( 15th Cent. A. D.), line 995 :
'घीइसुं ऊंबर ढोहि, तोरण सहकार तणां सोहि '.]
 
cf. Pkt. उंबर; Guj. उंबर, उंबरो, ऊमर, ऊमरो; Mar. उंबर.
 
f. colic, stomach-ache. इतो मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते ।
40.20. cf. Guj. वाढ्य ( in the dialects of Saurāstra ) and वाढ.
Vide आकली.
 
to shoot up. तया मार्गे सर्वत्रापि देवतादत्तत्रीजैर्वृक्षा रोपिताः, उद्गताश्च ।
Int. 27. 23. cf. Guj. उगवुं.
 
adj. lacking in charm. अनेके जना भवतां सह पर्यालोच कुर्वन्ति, तत्कथमुद्गीते
वदने भव्यम् ? [ v. 1. कथमुद्गानसत्यं ( ? ) वदने भव्यम् 1] 65. 1-2.
[ Here 'उद्भानसत्यं ' is not clear to the editor ]
 
to escape, to be saved. ये पतितास्ते पतिताः, शेषाः सन्तु । एक एवावशे-
षोऽस्ति यः स तव नाम्ना । यमकरणं व्यावर्त्त्यताम् । इत्थं कृते प्रासादाश्चत्वार उद्गरिताः ॥
48.7-8; कथमस्माकं तुरगा यास्यन्ति, कथं तवोद्गरिष्यन्ति ? 80. 18. cf.
Pkt. उन्वर, उव्वरिअ; Guj. ऊगरखुं.
 
( causal ) to collect revenues or to draw tributes. प्रतापसिंह:
करमुहाइयितुं याति गर्जनके। 869; षण्मासैरुड्राहित २४ लक्षपारुथकद्रमान्
128.13-14; उड़ाहितवर्ष त्रयसुराष्ट्राद्रव्येण 131.23; उद्घाहितम् ' the collect-
ed revenues or tributes. 34.4-5, 12; 51.17; 132.6. Vide
PC., PK.
 
n. collection of revenues. [ पकुलं] गूर्जरधरोद्वाहणके गच्छति । 12.
29-30. Vide PC.
 
adj.
 
uncovered, i. e., ( a horse ) without saddle etc. एकंदा वाणारसी-
पतिः श्रीगाङ्गेयकुमारो गजसहस्र १ शत ४ एवं १४००, तुरङ्गमलक्ष ३ जीणसालान्,
द्वयं उद्घाटं एवं लक्ष ५, मनुष्यलक्ष २१; एवं सामडया मालवपति भोजं प्रति चचाल ।
29.2-3. cf. Pkt. उग्घाड; Guj. उघाडुं. Vide PK.
 
adv. on credit रे रे इदं श्रीमालं न, भिल्लमालमिदस् । यत्र मम भित्रस्य मयि सत्यपि
केनाप्युद्धारकेऽपि किमपि नार्पितम् । 18.20-21. cf. Guj. उधारे, उधार, उधारूं.
adj. desolate. पुरमेकमुच्वसं दृवा मध्ये प्रविष्टः ।.. मम सन्देशो विध्यग्रे वाच्यः – यन्मे
पुरं प्रातद्दिशो दिशं कथं याति ? । .. पुनः शून्यपुरे सन्ध्यासमये नृपाय भिलितः ।
अत्रैव पुरे तव पिता दुर्गरोधे सन्नह्य बहिनिःसृतः । धारातीर्ये मृतः । मस्तकं विना त्वया
अपि संस्कारः कृतः । करोटिका कालदण्डचण्डालगृहेऽस्ति ।.. स यथा यथा तां करो-
टिकां ताप्यमानां पश्यति तथा तथा क्रुद्धः सन् पुरं शून्यं विधत्ते । 109.14-28.
[The vocable in this sense in current in Old Guj.
literature.]