This page has not been fully proofread.

अव + V
 
अवट
 
अव + Vतॄ
 
अवदात
 
अवधि
 
अवलगा
 
m.
 
106
 
to cry out. सुरत्राणेनोचे-कुतोऽस्मिन् प्रस्तरे पादं न ददासि ? तेनोचे-
महावीरोऽसौ कथ्यते । सुरत्राणोऽवकूयद्य[ध]सावीदृग् नाम बिरुदं धत्ते तदा कस्मान्मौ -
नेन स्थितः । Int. 30.30-31.
 
a pit, a well. 27.20; 127.13. Vide PC., PK.
(causal) to take off from the body (as an ornament ). द्वारभट्टस्य
तस्मिन् शृङ्खले दत्ते नृपेणोक्तमवतारय । 40.31. cf. Guj. उतारखुं. Vide
 
उद् + Vतॄ.
 
n. brilliance, excellence, glory. मह ( ० त्य ? ) वदातवती विज्ञप्तिका
निमन्त्रणार्थ प्रहिता । तत्रेदं काव्यम्-
इदं ज्योतिर्जालं जटलित विहायःस्थलमलं
 
-
 
सखे मा माणिक्य प्रथय परितः सर्वहरितः ।
 
अयं गुञ्जापुञ्जाभरणसुभगं भावुकवपुः
 
पुलिंद्राणा ० दाना ? ) मिन्द्रस्तव नहि परीक्षाक्षममतिः ॥
 
तथापि सूरयो नायाताः । तदा द्वितीयविज्ञप्तिकायां श्लोकोऽयं प्रहितः । तद्यथा
" जडसङ्गमे प्रहषीं ( ? ) द्विजिह्व जनवल्लभोऽतितुच्छपदः । वटकूा ● ।" अनेन
श्लोकेन सूरयो रुष्टाः । तत आशीर्वादे विशेषावदाते श्लोकोऽयं प्रहित:-
वंशार्द्धर्द्धपरिस्फूर्त्त्या रे पिञ्जन ! विजृम्भसे ।
 
गुणालीजन्महेतूनां तूलानां हृद्विपाटयन् ॥ 76.24-33.
 
m. knowledge by which one can see objects up to a parti-
cular अवधि or distance. 97.14, 15; 100.27. [ A Jaina
technical term.] Vide PK.
 
f. service, attendance. श्रीवीसलदेवस्याग्रेवसरे जायमाने रागानमिज्ञरय राज्ञो
रागसङ्केताः कृताः सन्ति श्रीनागलदेव्या । श्रीरागस्य शरीरं, वसन्तस्य कुसुमं, भैरवस्य
भेरीरवः, पञ्च मस्याङ्गु लिएञ्चकं, मेघरागस्याकाशः, नट्टनारायणस्य चक्रं, कानडा कर्णः,
धनासी धान्यं, नाटसारि पासकः, सोरठी पश्चिमा, गूर्जरी सिंहासनं, देवशाखायां
द्वारशाखादर्शनम्-एवम् । एकदा कोऽपि बइकार : समागतो देवशाखायामवलगां
करोति । राजा रागं न वेत्ति । राज्ञी तु वारं वारं द्वारशाखां दर्शयति । एवं बहकारे-
णोक्तम् –राज्ञि ! भवती चेत् द्वारशाखां विदारयति, ततोऽपि राजा न वेत्ति । 79.
1–6; एवमुक्ते तया मन्दं २ द्रव्यं पितृगृहे प्रविष्टं कृतम् । एकदा निशि गृहं ज्वालि-
तम् । तदनु निर्धनतयात्मचतुर्थकुटुम्बं निःसृतम् । कस्मिन्नपि नगरपाद्रे सम्बलमिषेण
पिता गतः, मातापि गता, सोऽपि तां विहाय गतः । सा तु द्रव्यबलेन राजकुमारत्रेषं
विधायावलगां जग्राह त्रयमपि तया सगृहीतम् । I12. 26-29; ततो
दत्ता हस्तिपदरक्षा । ततश्चतुपथे लोकैः सह कलहं कृत्वाऽऽगतः । ततो राज्ञा कस्यापि
पूर्वव्यापारिणो नित्यमवलगां विदधतः पदभ्रष्टस्य हस्तिपदे रक्षाग्यापारो दत्तः । 115.
22-24. [ In the first quotation it is mentioned that the
songster was attending upon the king by singing the musical
mode of देवशाखा which is popularly known as देशाख.] cf. Desi
ओलग्गा; Pkt. ओलग्ग; Old Guj. ओलग; Old Mar. ओलग, वोळग,
बोळगवट; उलिग; Modern Guj. ओळग; Kannada ऊळिग; Mar. ओळगणें.
Vide उलगा, ऑलगा. Vide Sabda ane Artha, p. 152 for details
 
about the derivation etc. of this vocable.