This page has not been fully proofread.

अनीरोग
 
अटक
 
अट्ट
अढारही उ
 
अणपत्नी ( व्यन्तर )
 
अतिशय
 
अत्रार्थे
 
अद्य कल्ये
 
अद्य दिन
 
अनडुह्
 
अनन्त
 
m.
 
m.
 
a captive ? नृपोऽप्यन्तस्थो धृतः । सुवर्णनिगडे क्षिप्त्वा गजमधिरोप्य धाराया-
मानीतः । धवलगृहेऽपरे सिंहासने निवेशितः । पण्डितपरिमलोऽपि राजवर्गेण
सहायातः । राज्ञा भोजेनोक्तम् – पं० उपविशत । परमासनं न मोचयति ।
निवसति मेरु: शेखरो भूधराणां●
 
""
 
। भोजेनोक्तम् – कोटक: ( ? ) । किं तस्य
 
वरामेके० " इति उक्ते " जन्मस्थानं न खलु
 
""
 
चरितें (तं ) । मं( पं )डितेन " अयं
विमलं०
इत्युक्तवता - पण्डित उक्त:- पारितोषिकं याचस्व । देव ! अर्य
नृपतिर्मुच्यताम् । 20.11-15.
 
m.
 
a shop. 44.14; 54.34; 121.13; 123.14. Vide हट्ट.
adj. of eighteen years ? अथ श्रीवीरधवलवारके नान्दउद्रीपालितः, अढारहीड
बडूउ हरदेवः बडूयाचाचरीयाकस्य शिष्यः । 78.7. Vide बडूउ.
 
m.
 
a type of the Vyantaras. 100.2, 26. [Vide Abhidhāna-
rājendra, Vol. I, p. 2904, which explains अणनन्निय (= अज्ञप्तिक )
 
=
 
as under :
 
m.
 
adv.
 
adv.
 
TO3
 
Anga texts. The 12th Añga viz. Drstivāda ( which con-
tained the Purvas) being lost 11 Angas are extant. A
Jaina technical term. ]
 
a sty, i.e., a small sore swelling on the edge of the eye-lid.
79.28. cf. Guj. आंजणी. Vide पीलूकुलीयक.
 
m., n.
 
m.
 
m.
 
"व्यन्तरनिकायोपरिवर्तिनि व्यन्तरभेदे । ते च रत्नप्रभाया उपरितने रत्नकाण्डरूपे
योजनसहस्रे अध उपरि च दशयोजनशतरहिते वसन्ति । " ]. Vide पणपन्नी, व्यन्तर.
a supernatural power, a miracle. तीर्थत्वातिशयेन 58.20;
देवतातिशयात् 91.24 ततः सर्वातिशय सम्पन्नं तद्विम्बं ज्ञात्वा 91.27 ;
अत्यन्तशान्त चरितातिशयस्तु वीरः 104.18 ; अस्याः कुक्षौ पुत्ररत्नद्वयमतिशायि
विद्यते, यज्जिनशासनप्रभावकं [ स्यात् ] 1 54 1 [ A Jaina technical
term.] Vide PC., PK.
 
for this purpose. 45.15.
 
now-a-days. 45.2; 76.3; 106.2. cf. Guj. आज काल; Hindi
आज कल.
 
today, the present day. 49.25. cf. Guj. आजदिन.
 
an ox. उच्छृङ्खलं विचरतां भुवि निर्गुणत्वात् युष्मादृशामनडुहां परिरक्षणाय ॥
 
28.14.
 
a sacred thread having 14 knots, on which Lord Ananta,
i.e. Visnu, is invoked. तदनु कूर्चालसरस्वतीत्येवंविधानि बिरुदानि पठ्यमानै-
ब्राह्मणैर्मक्षिकाजालमिव वेष्टितः । अनन्तबन्धनं कृतम् । 54.35-36; 55.4,
भगवन् ! एवं भवति यदि सारा न क्रियते । शिक्षां यच्छत । [ आदावनन्तमपाकुरु ।
तस्मिन् दूरीकृते, तव कुले कोऽपि माहेश्वरो न जातः । अतः श्रावकत्वमङ्गीकुरु ]
आदावनन्तोऽपाकृतः । ततः श्रावकत्वं जातम् । 55.13-14. [ The cere-
mony of worshipping and tying this thread on the right
arm is known as Ananta-bandhana and is performed on
the day of Anantacaturdaśī viz. the 14th day of the bright