2023-02-17 10:20:53 by ambuda-bot

This page has not been fully proofread.

32
 
Laukikanyayakośa
 
the marriage, she used to go to her husbands house,
leaving the house of her parents. She thus used to get a
long lasting support.
 
122. ऋतुलिङ्गन्यायः
 
A particulars verse related to the seasons occurs in
many works. The verse is as follows-
यथार्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव, यथा भावा युगदिषु ॥
 
- महाभारत, शान्ति० 233.15; तन्त्रवार्तिक 1.37; वेदान्तसूत्र
1.3.30; वायुपुराण 9.65; विष्णुपुराण 1.5.61.
 
123. एकदेशाविकृतन्यायः
 
Even if a tail or an ear of a dog is cut off, the dog
remains a dog only. If a limb of a man is broken, he
remains the same. His original nature remains
unchanged.
 
124. एकपुत्रन्यायः
 
(i) वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥
एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।
सदैव दशभिः पुत्रर्भारं वहति रासभी ॥
 
(ii)
 
- सुभाषितरत्नभाण्डागार 6,7/90.
 
It is better to have one good, meritorious, virtuous son
than having hundreds of bad, wicked and unrighteous
sons. It is the virtue or the good behaviour which
makes a man strong and popular in society and not the
physical number.
 
125. एकवृन्तगतफलद्वयन्यायः
 
इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन, अभङ्गस्य
चार्थद्वयवृत्तित्वमेकवृन्तगतफलद्वयवच्च स्फुटमेव ।
 
- रसगङ्गाधर, पृ० 536