2023-02-17 10:21:16 by ambuda-bot

This page has not been fully proofread.

166
 
605. वनव्याघ्रन्यायः
 
Ex. सोऽयं वनसिंहहृदनक्रन्यायः । किरातै र्हन्तुं शक्योऽपि
सिंहो महद्वनं शरणं प्रविश्य दुराधर्षस्तेभ्यो न विभेति
वनं च तत्सिंहाधिष्ठानानुगृहीतं तैर्दुष्प्रवेशं भवति ।
- वेदान्तकल्पतरुमल, पृ० 100
 
Laukikanyāyakośa
 
न स्याद् वनमृते व्याघ्राद् न स्यु र्व्याघ्रा ऋते वनम् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान् रक्षति काननम् ॥
 
- महाभारत, उद्योगपर्व 37-42; सा० 391
 
This maxim shows the mutually helping attitude of the
tiger and the forest. The tiger protects the forest from
encroachment and the forest gives shelter to the tiger.
606. वन्ध्यापुत्रन्यायः
 
This maxim can be applied to some improbable
concepts like the son of a barren woman.
 
607. वनीकीटन्यायः
 
Ex. स्वच्छकन्दुकवम्रीकन्यायेनानिशमत्र ते ।
भ्रमन्तो नाप्नुवन्त्यमन्यत्वं संविदन्ति च ॥
व्योमस्य कन्दुकभ्रान्तपिपीलिकवटाकुलम् ।
अद्यापि संस्थिता राजन्न च खेदं भजन्ति ते ॥
 
- योगवासिष्ठ, निर्वाणप्रकरण (उत्तरार्ध) 131, 15-16
 
The maxim refers to a ball, revolving round and round.
If some ants or small insects happen to climb on the
ball, they also go on revolving. When revolving round
and round continuously is to be described, this maxim
is used.
 
608. वरगोष्ठीन्याधः
 
The relatives of the bridegroom and the relatives of the