2023-02-17 10:21:15 by ambuda-bot

This page has not been fully proofread.

Laukikanyayakośa
 
580. राहुशिरोन्यायः
 
159
 
Ex. (i) द्वावेज ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भास्वरौ ।
 
भ्रातः पर्वजि पश्य दानवपतिः शीर्षाव शेषाकृतिः ॥
(ii) जातग्रहत्वेऽपि, असितत्त्वात् सूर्यादिग्रहवन्न द्दश्यते
गगने पर्वकालादन्यत्र ब्रह्मवाक्यादिति ।
 
%
 
- लौकिकन्याय साहस्री, पृ० 159-163
 
The head of Rahu conveys many meanings like serpent
and a demon. When Rähu started drinking nectar,
Visņu cut off his head by his Sudarśana discus. Rāhu
is also mentioned in astrology many a time. On the
whole, the word Rahu stands for inauspicious being.
581. रूमाक्षिप्तकाष्ठन्यायः
 
Ex. यथा रूमाया लवणाकरेषु
मेरौ यथा वोज्ज्वलरुक्मभूमौ ।
यज्जायते तन्मयमेव तत् स्यात्
 
यथा भवेद् वेदविदात्मतुष्टिः ॥ - तन्त्रवार्तिक, पृ० 132
बहूनामेकत्र परिणामो दृष्टः । तद्यथा । गवाश्वमहिषमातङ्गाना
रूमान्तिक्षिप्तानामेको लवणत्वजातीयलक्षण: परिणामो
वर्तितैलानलानां च प्रदीप इति ।
 
– वाचस्पतिमिश्र, तत्त्ववैशारदी, योगसूत्र टीका 4-14
It is believed that when a piece of wood is thrown in
the saline ocean called Rumā, it also becomes saltish.
The maxim observing that effect, says that thing is
converted into another thing merely remaining in its
company. The nature of a thing changes if it comes in
contact with another thing.
 
582. रूपसामान्यन्यायः
 
When two things have the same form or appearance, it