This page has been fully proofread once and needs a second look.

Laukikanyayakośa
 
580. <headword>राहुशिरोन्यायः
 
159
 
</headword>
 
Ex. (i) द्वावेज ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भास्वरौ
 

भ्रातः पर्वजि पश्य दानवपतिः शीर्षाव शेषाकृतिः

(ii) जातग्रहत्वेऽपि, असितत्त्वात् सूर्यादिग्रहवन्न द्दश्यते

गगने पर्वकालादन्यत्र ब्रह्मवाक्यादिति
 
%
 

- -लौकिकन्याय साहस्री, पृ० 159-163
 

 
The head of Raāhu conveys many meanings like serpent

and a demon. When Räāhu started drinking nectar,

Viṣṇu cut off his head by his Sudarśana discus. Rāhu

is also mentioned in astrology many a time. On the

whole, the word Raāhu stands for inauspicious being.

 
581. <headword>रूमाक्षिप्तकाष्ठन्यायः
 
</headword>
 
Ex. यथा रूमाया लवणाकरेषु

मेरौ यथा वोज्ज्वलरुक्मभूमौ

यज्जायते तन्मयमेव तत् स्यात्
 

यथा भवेद् वेदविदात्मतुष्टिः ॥ - -तन्त्रवार्तिक, पृ० 132

 
बहूनामेकत्र परिणामो दृष्टः । तद्यथा । गवाश्वमहिषमातङ्गाना

रूमान्तिक्षिप्तानामेको लवणत्वजातीयलक्षण: परिणामो

वर्तितैलानलानां च प्रदीप इति
 

--
वाचस्पतिमिश्र, तत्त्ववैशारदी, योगसूत्र टीका 4-14

 
It is believed that when a piece of wood is thrown in

the saline ocean called Rumā, it also becomes saltish.

The maxim observing that effect, says that thing is

converted into another thing merely remaining in its

company. The nature of a thing changes if it comes in
contact with another thing.
 

contact with another thing.
 
582. <headword>रूपसामान्यन्यायः
 
</headword>
 
When two things have the same form or appearance, it