2023-02-17 10:21:06 by ambuda-bot

This page has not been fully proofread.

106
 
Laukikanyāyakośa
 
absence of one renders the presence of the other useless
or ineffective.
 
395. नासिकाङ्गुलिन्यायः
 
समस्तव्यस्ततामेवं सति व्याचक्षतेऽत्र ये।
कर्षन्ति नासिकाग्रेण कर्णमूलं सुखेन ते ॥
 
- सुरेश्वर, बृहदारण्यक वार्तिक IV.3.1182
 
The maxim is related to some inpossible task like
uprooting the origin of the ear with the tip of the nose.
396. निम्नगाप्रवाहन्यायः
 
Ex. कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते ।
नद्यां कीटा इवावतीदावर्तान्तरमाशुं ते ।
व्रजन्तो जन्मनो जन्म लभते नैव निर्वृतिम् ।
सत्कर्मपरिपाकान्ते करुणानिधिनोदधृताः ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥
- लौकिकन्याय साहस्त्री; सा० 151
 
Once an insect was afloat in the current of a river.
It could escape from one whirlpool but unfortunately
it got involved in another whirlpool. Similarly, says the
maxim, an individual cannot escape from the troubles
of rebirth all the time.
 
397. निर्धनमनोरथन्यायः
 
उन्नम्योन्नम्य तत्रैव निर्धनानां मनोरथाः ।
हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविव ॥
 
- लौकिकन्याय साहस्त्री; सा० 805
 
This maxim maintains that less the wealth a man has,
the more are his longings.
 
398. निर्व्यापाराम्बष्ठन्यायः
 
This maxim says that an idle barber applies his razor