This page has not been fully proofread.

॥ श्रीमान् ज्येष्ठराजो विजयते ॥
उपोद्धात:
 
(महहलायुधनिबद्धं कविरहस्यमधिकृत्य.)
 
भुवि विजयन्ते किल प्रतिफलित सकलभुवनतलोदन्तजालविमल-
मनीषासयमहामणिमुकुराः सत्कविप्रवरा येषामसंकोचे वाचां प्रपञ्चे
चिरं निमज्जदखिलं जगद् भूयो भूयः परमानन्दमयचिदम्भोधाविव चि-
त्रीयति । तेषां च प्रथमपङिनिवेशनीयः सुमहनीयमतिबलायुधः खलु
विद्वद्वीरः श्रीमान् महहलायुधः । येन खल्वभिधानरत्नमालानि-
बन्धनेन नानार्थनामशब्दानां श्रीपैङ्गलच्छन्दोविवृतिविरचनया च
विविधच्छन्दसां प्रकाशनं विधाय गीर्वाणकाव्यवाणी विरचितमहोप-
कारभारेव विराजतेतरां भूरिविदां विदुषां समाजेषु ।
 
अयं हि भट्टभास्करस्यान्तेवासी भट्ठहलायुधो भुवि शालि-
वाहनशाकीये सप्तमसमाशतके बभूवेति कविचरित्रादिनिबन्धपर्या-
लोचनयाऽवगम्यते । अनेनैव महाशयकविचक्रवर्तिना कविरहस्यना-
मा संचारिधातु
संकलनात्मकोऽनेक वृत्तावनिबद्धवारुनिबन्धो निरमायि ।
अस्य च पण्डितसंमतत्वं महापण्डितभट्टोजिदीक्षितैः स्वविरचित 'सिद्धा-
न्तकौमुद्या' मेतदीयपद्यसमुद्धारादेव सुविश्रुतमिति नास्ति तद्विषये
बहुलेखनाया सव्यपेक्षा । अत्र हि कृष्णराज शर्माणमन्ध्रदेशीयं तदानीं-
तनं नृपतिविशेषमधिकृत्य व्याभिचारिणां घातूनां तत्तदाकृतिप्रकाशकान्
प्रयोगांस्तदीयगुणगणवर्णनव्याजेन यथायथं निवबन्ध निबन्धनिव-
न्धनपटुः प्रकृतकवीन्द्रचन्द्रः । अयं च निबन्धो धातुविशेषान्
विविदिषूणां छात्राणां भूयस उपकाराय भविष्यतीति वयमेतं स्वविर-
चित्तप्रस्फोटसमेतं प्रकाशयितुं प्रावर्तेमहि ।
 
अत्र च स्थूळाक्षरविलिखितसंचारिधातुप्रयोगान् मूलश्लोकानुपर
सांलिख्य तत्तत्प्रयोगेषु प्रस्फोटाङ्कसंवादिनोऽङ्कान् संस्थाप्य रिपाया
 
1917
 
॥ तेजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute