This page has not been fully proofread.

सप्रस्फोटम्.
 
मानं खण्डयते स्त्रीणां खण्डते द्विषतां शिरः ॥ २६४ ॥
प्लोषति' द्विषतः सर्वान् पुष्यसपि च तत्पुरः ॥
अर्थापयति शास्त्राणि नार्थमर्थर्यंतेऽन्यतः ॥ २६९ ॥
विभाँजयति यो द्रव्यं सभाजयति सज्जनान् ॥
कुभेस न कामे च धर्मे लुभ्यंति यः सदा ॥ २६६ ॥
वेदान् गंदात यः स्पष्टं न यो गदयति कचित् ॥
अनौति शुचि माहात्म्यमते च परंतपः ॥ २६७ ॥
दक्षते सर्वकार्येषु दक्षते च कुलं द्विषाम् ॥
शिवं यक्षयते भक्तचा विभूत्या यश्च यक्षति ॥ २६८ ॥
गोहते शास्त्रमत्यर्थं गांधते नार्थमन्यतः ॥
यस्मै गुनाति तदुर्गं तत्क्षणादेव गुध्यति ॥ २६९ ॥
ऐंजते राजचिधैर्य ऐजयेतद्रयाज्जगत् ॥
ईन्धे युद्धेषु यत्तेज ऐंधते यः श्रियाऽधिकम् ॥ २७० ॥
 
१ खड् (इ) [खण्ड्] भेदने (१०-उ.) ।
२ खड् (इ) मन्थे (१ -आ. ) ।
३ फ्लष् (अ) स्नेहनसेवनपूरणेषु (१-प.)
४ क्लष् (अ) दाहे (४–प.) ।
५ अर्थ-नामधातुः ।
६ अर्थ ( ० ) उपयाच्ञायाम् (१० - उ.) ।
७ भाज (०) पृथक्कर्मणि ( १० - उ.) ।
८ सभाज (०) प्रीतिसेवनयोः (१० - उ.) ।
९ लुम् ( अ )विमोहन (६-प.) ।
१० लुभ् (अ.) गाद्ध्यै (४-प.)
११ गद् (अ)व्यक्तायां वाचि (१-प.)।
१२ गद (०) देवशद्वे (१०-उ.) ।
१३ अश् (अ) भोजने (९–प.) ।
१४ अश् (उ) व्याप्ती संघाते च (५-आ.) ।
१५ दक्ष (अ) वृद्धी शीघ्रार्थे च (१ - आ.) ।
१६ दक्ष (अप्, म्) गतिहिंसनयोः (१-आ.)।
१७ यक्ष (अ) पूजायाम् (१०-उ.) ।
१८ यक्ष (०) नामधातुरयम् । क्यभावे रूपम् ।
१९ गाह (ऊ) विलोडने (१ -आ.) ।
२० गाध् (ऋ)
 
1
 
(क)
 
२५
 
प्रतिष्ठालिप्सयोर्ग्रन्थे च (१-आ. ) । २१ गुध् (अ) रोषे
 
परिवेष्टने ( ४-प. )
 
1
 
२३
 
२२ गुध् ( अ )
दीप्तो (१-आ.)
इन्धू (ञि इ.) दीप्तौ
 
(९-प.
 
एजू
 
३९
 
1917
 
॥ तेजस्वि
 

 
। २४ करप ने (१-प.)
(७-आ.) । २६ एघ् (अ) वृद्धौ (१ - प्रा.) T
 
Brdarka Oriental
 
Research Institute