This page has not been fully proofread.

सप्रस्फोटम्.
 

 
मानं खण्डयते स्त्रीणां खण्डते द्विषतां शिरः ॥ २६४ ॥

प्लोषति' द्विषतः सर्वान् पुष्यसपि च तत्पुरः ॥

अर्थापयति शास्त्राणि नार्थमर्थर्यंतेऽन्यतः ॥ २६९ ॥

विभाँजयति यो द्रव्यं सभाजयति सज्जनान् ॥

कुभेस न कामे च धर्मे लुभ्यंति यः सदा ॥ २६६ ॥

वेदान् गंदात यः स्पष्टं न यो गदयति कचित् ॥

अनौति शुचि माहात्म्यमते च परंतपः ॥ २६७ ॥

दक्षते सर्वकार्येषु दक्षते च कुलं द्विषाम् ॥
 

शिवं यक्षयते भक्तचा विभूत्या यश्च यक्षति ॥ २६८ ॥

गोहते शास्त्रमत्यर्थं गांधते नार्थमन्यतः ॥

यस्मै गुनाति तदुर्गं तत्क्षणादेव गुध्यति ॥ २६९ ॥

ऐंजते राजचिधैर्य ऐजयेतद्रयाज्जगत् ॥

ईन्धे युद्धेषु यत्तेज ऐंधते यः श्रियाऽधिकम् ॥ २७० ॥
 

 
१ खड् (इ) [खण्ड्] भेदने (१०-उ.) ।
२ खड् (इ) मन्थे (१ -आ. ) ।

फ्लष् (अ) स्नेहनसेवनपूरणेषु (१-प.) 1
४ क्लष् (अ) दाहे (४–प.) ।
५ अर्थ-
नामधातुः ।
६ अर्थ ( ० ) उपयाच्ञायाम् (१० - उ.) ।
७ भाज (०) पृथक्कर्मणि
( १० - उ.) ।
८ सभाज (०) प्रीतिसेवनयोः (१० - उ.) ।
९ लुम् ( अ )
विमोहन (६-प.) ।
१० लुभ् (अ.) गाद्ध्यै (४-प.) /
११ गद् (अ)
व्यक्तायां वाचि (१-प.)।
१२ गद (०) देवशद्वे (१०-उ.) ।
१३ अश् (अ)
भोजने (९–प.) ।
१४ अश् (उ) व्याप्ती संघाते च (५-आ.) ।
१५ दक्ष (अ)
वृद्धी शीघ्रार्थे च (१ - आ.) ।
१६ दक्ष (अप्, म्) गतिहिंसनयोः (१-आ.)

१७ यक्ष (अ) पूजायाम् (१०-उ.) ।
१८ यक्ष (०) नामधातुरयम् ।
क्यभावे रूपम् ।
१९ गाह (ऊ) विलोडने (१ -आ.) ।
२० गाध् (ऋ)
 

 
1
 

 
(क)
 

 
२५
 

 
प्रतिष्ठालिप्सयोर्ग्रन्थे च (१-आ. ) । २१ गुध् (अ) रोषे
 

 
परिवेष्टने ( ४-प. )
 

 
1
 

 
२३
 

 
२२ गुध् ( अ )

दीप्तो (१-आ.)

इन्धू (ञि इ.) दीप्तौ
 

 
(९-प.
 

 
एजू
 

 
३९
 

 
1917
 

 
॥ तेजस्वि
 

 

 

 
। २४ करप ने (१-प.)

(७-आ.) । २६ एघ् (अ) वृद्धौ (१ - प्रा.) T
 

 
Brdarka Oriental
 

 
Research Institute