This page has been fully proofread once and needs a second look.

३८.
 
कविरहस्यम्.
 
न सू[^१]दते मतिर्यस्य यः सू[^२]दयति शात्रवम् ॥
विचिकित्स[^३]ति स व्याधिं साधु केतय[^४]ति प्रजाः ॥ २५८ ॥
यो जूष[^५]ति प्रजारिष्टं जुष[^६]ते यः सुखं सदा ॥
सत्यं संगिर[^७]ते यश्च गृणा[^८]ति शुभंगं वचः ॥ २५९ ॥
यो भुङ्क्ते[^९] भुवने राज्यं यस्य श्रीर्न भुजत्य[^१०]लम् ॥
पल[^११]न्ति यद् द्विषो दिक्षु दुरितं च पला[^१२]यते ॥ २६० ॥
जाय[^१३]न्ति यस्य पापानि जाय[^१४]न्ते च शुभोदयाः ॥
यः ष्टथ्वीं पा[^१५]ति पाय[^१६]न्ति यत्प्रभावाच्च शत्रवः ॥ २६१ ॥
जहात्य[^१७]सज्जनैः सङ्गं जिहीतेऽदु[^१८]र्जनैश्च यः ॥
लिना [^१९]ति धर्म एवासौ नेन्द्रियार्थेषु लीयते[^२०]॥ २६२ ॥
चित्तं रञ्जति[^२१] नारीणां स्वयं तासु न रज्य[^२२]ति ॥
रह[^२३]त्यविदुषां सङ्गं रह[^२४]यत्यश्रियं सदा ॥ २६३ ॥
कीर्तिर्भ्राम्य[^२५]ति यस्योर्व्यां गुणाः सर्वे भ्रम[^२६]न्ति च ॥
 
[^१] षूद् ( अ ) [सूद् ] क्षरणे (१-आ.) ।
[^२] " ( १०-उ. ) ।
[^३] कित् ( अ ) निवासे (१-प.) व्याधिमतीकारेऽर्थे सन्नन्तोऽ यम् ।
[^४] केत ( ० ) श्रावणे निमन्त्रणे च ( १० - उ.) ।
[^५] जूष (अ) हिं- सायाम् (१ -प. ) ।
[^६] जुष् (ई) प्रीतिसेवनयो: (६-आ.) ।
[^७] गृ (०) निगरणे (६-प. ) समः प्रतिज्ञाने (२७२५) इत्यात्मनेपदम् ।
[^८] गृ (०) शब्दे ( ९-प. ) ।
[^९] भुज् ( अ ) पालनाभ्यवहारयोः (७-आ. ) ।
[^१०] भुज (ओ) कौटिल्ये (६-प.)।
[^११] पल् (अ) गतौ (१-प.)
[^१२] अय् (अ) गतौ (१-आ.) उपसर्गस्ये (२३३६ ) ति लत्वम्
[^१३] जै (०) क्षये (१-प.)
[^१४] जन् (ई) [ जा ] प्रादुर्भावे (४-आ.) ।
[^१५] पा (०) रक्षणे (२-प.) ।
[^१६] पै (०) शोषणे (१-प.) ।
[^१७] हा (ओ-क्) त्यागे (३-प.) ।
[^१८] हा (ओ-ङ्) गतौ (३-आ.) ।
[^१९] ली (०) श्लेषणे ( ९ - प. ) ।
[^२०] ली (ङ्) " ( १-उ.) ।
[^२१] रञ्ज् (अ) रागे ( १-उ.) ।
[^२२] रञ्ज् (अ) " (४-प.)
[^२३] रह् (अ) त्यागे (१-प.) ।
[^२४] रह ( ० ) " (१०-उ.)
[^२५] भ्रम्(उ) चलने ( १-प.) वा भ्राशेति श्यन् वा ।
[^२६] " शिपि रूपम् ।