This page has not been fully proofread.

३८.
 
कविरहस्यम्.
 
न सूदते मतिर्यस्य यः सूदयति शात्रवम् ॥
विचिकित्सति स व्याधिं साधु केतयति प्रजाः ॥ २५८ ॥
यो जूषति प्रजारिष्टं जुषते यः सुखं सदा ॥
सत्यं संगिरते यश्च गृणाति शुभंगं वचः ॥ २५९ ॥
यो भुङ्क्ते भुवने राज्यं यस्य श्रीर्न भुजत्यलम् ॥
पलन्ति यद् द्विषो दिक्षु दुरितं च पलायते ॥ २६० ॥
जायन्ति यस्य पापानि जायन्ते च शुभोदयाः ॥
यः ष्टथ्वीं पाति पायन्ति यत्प्रभावाच्च शत्रवः ॥ २६१ ॥
जहात्यसज्जनैः सङ्गं जिहीतेऽदुर्जनैश्च यः ॥
लिनाति धर्म एवासौ नेन्द्रियार्थेषु लीयते ॥ २६२ ॥
चित्तं रञ्जति नारीणां स्वयं तासु न रज्यति ॥
रहत्यविदुषां सङ्गं रहयत्यश्रियं सदा ॥ २६३ ॥
कीर्तिर्भ्राम्यति यस्योर्व्यां गुणाः सर्वे भ्रमन्ति च ॥
 
[^१] षूद् ( अ ) [सूद् ] क्षरणे (१-आ.) ।
[^२] " ( १०-उ. ) ।
[^] कित् ( अ ) निवासे (१-प.) व्याधिमतीकारेऽर्थे सन्नन्तोऽ यम् ।
[^] केत ( ० ) श्रावणे निमन्त्रणे च ( १० - उ.) ।
[^] जूष (अ) हिं- सायाम् (१ -प. ) ।
[^] जुष् (ई) प्रीतिसेवनयो: (६-आ.) ।
[^] गृ (०) निगरणे (६-प. ) समः प्रतिज्ञाने (२७२५) इत्यात्मनेपदम् ।
[^] गृ (०) शब्दे ( ९-प. ) ।
[^] भुज् ( अ ) पालनाभ्यवहारयोः (७-आ. ) ।
१०[^१०] भुज (ओ) कौटिल्ये (६-प.)।
११[^११] पल् (अ) गतौ (१-प.)
१२[^१२] अय् (अ) गतौ (१-आ.) उपसर्गस्ये (२३३६ ) ति लत्वम्
[^१३] जै (०) क्षये (१-प.)
[^१४] जन् (ई) [ जा ] प्रादुर्भावे (४-आ.) ।
[^१५] पा (०) रक्षणे (२-प.) ।
[^१६] पै (०) शोषणे (१-प.) ।
[^१७] हा (ओ-क्) त्यागे (३-प.) ।
[^१८] हा (ओ-ङ्) गतौ (३-आ.) ।
[^१९] ली (०) श्लेषणे ( ९ - प. ) ।
२०[^२०] ली (ङ्) " ( १-उ.) ।
२१[^२१] रञ्ज् (अ) रागे ( १-उ.) ।
२२[^२२] रञ्ज् (अ) " (४-प.)
[^२३] रह् (अ) त्यागे (१-प.) ।
[^२४] रह ( ० ) " (१०-उ.)
[^२५] भ्रम्(उ) चलने ( १-प.) वा भ्राशेति श्यन् वा ।
[^२६] " शिपि रूपम् ।