This page has not been fully proofread.

३८.
 
कविरहस्यम्.
 

 
न सूदते मतिर्यस्य यः सूदयति शात्रवम् ॥

विचिकित्सति स व्याधिं साधु केतयति प्रजाः ॥ २५८ ॥

यो जूषति प्रजारिष्टं जुषते यः सुखं सदा ॥

सत्यं संगिरते यश्च गृणीणाति शुभंगं वचः ॥ २५९ ॥

यो भुँडेभुङ्क्ते भुवने राज्यं यस्य श्रीर्न भुजसलंत्यलम् ॥

पलन्ति यद् द्विषो दिक्षु दुरितं च पैलायते ॥ २६० ॥

जायन्ति यस्य पापानि जायन्ते च शुभोदयाः ॥
 
१७
 

 

यः ष्टथ्वीं पाँपाति पायन्ति यत्प्रभावाच्च शत्रवः ॥ २६१ ॥
जँ

हात्यसज्जनैः सङ्गं जिहीते दुर्जनैश्च यः ॥

लिनाति धर्म एवासौ नेन्द्रियार्थेषु लीयते ॥ २६२ ॥

चित्तं रज्जैञ्जति नारररीणां स्वयं तासु न रेज्यति ॥

रहत्यविदुषां सङ्गं रहयत्यश्रियं सदा ॥ २६३ ॥

कीर्तिर्भ्राम्यति यस्योर्व्यां गुणाः सर्वे भ्रमन्ति च ॥
 

 
१ षूद् ( अ ) [
 

 
सूद् ] क्षरणे (१-आ.) ।
२ " ( १०-उ. ) ।

कित् ( अ ) निवासे (१-प.) व्याधिमतीकारेऽर्थे सन्नन्तोऽ यम् ।

४ केत ( ० ) श्रावणे निमन्त्रणे च ( १० - उ.) ।
५ जूष (अ) हिं-
सायाम् (१ -प. ) ।
६ जुष् (ई) प्रीतिसेवनयो: (६-आ.) ।

 
गृ (०) निगरणे (६-प. ) समः प्रतिज्ञाने (२७२५) इत्यात्मनेपदम् ।

८ गृ (०) शब्दे ( ९-प. ) ।
९ भुज् ( अ ) पालनाभ्यवहारयोः (७-आ. ) ।

१० भुज (ओ) कौटिल्ये (६-प.)।
११ पल् (अ) गतौ (१-प.)
१२ अय् (अ)
गतौ (१-आ.) उपसर्गस्ये (२३३६ ) ति लत्वम्
१३ जेजै (०) क्षये (१-प.)

१४ जन् (ई) [ जा ] प्रादुर्भावे (४-आ.) ।
१५ पा (०) रक्षणे
(२-प.) ।
(२-प.) ।
१६ पै (०) शोषणे (१-प.) ।
१७ हा (ओ-क्) त्यागे
(३-प.) ।
१८ हा (ओ-ड्ङ्) गतौ (३-आ.) ।
१९ ली (०)
श्लेषणे ( ९ - प. ) ।
२० ली (ङ्) "

रांगे
( १-उ.) । २२
२१
रञ्ज् (अ)
रागे ( १-उ.) ।
२२ रञ्ज्
(अ) " (४-प.)
२३ रह् (अ)
त्याग (१-प.) । गे (१-प.) ।
२४ रह ( ० )
" (१०-उ.)
२५ भ्रम्
(उ) चलने ( १-प.) वा भ्राशेति श्यन् वा ।
२६
 
STITUTE
 
POONA
 
"
 
(४ - आ. ) । २१
( ४-प.)
(१० - उ. -२५ भ्र
शिपि रूपम्
V
" ।
 
ज (अ)
२३ रह्
 
27
 
Bhandarka Oriental
Research Institute