This page has not been fully proofread.

३७
 
सप्रस्फोटम्.
 
मण्डयन्ति गुणाः सर्वं यो गुणानेव मण्डेति ॥
भूषणं भूषयँत्यन्यं स तु भूषति भूषणम् ॥ २११ ॥
उन्मूलेयति यः शक्तमुन्मूलीत तमांसि च ॥
वायुं च पीतयसात्मी यः पायर्सरिमण्डलम् ॥ २५२ ॥
निर्बयति बुद्धयाऽरीन् स्वयमों निबर्हते ॥
इहायति यः पूजां स्वर्गेऽपीन्द्रत्वमर्हति ॥ २१३ ॥
भक्त्या नमति यो देवान् नमस्यति गुरून् द्विजान् ॥
रुणद्धि रोदसी कीर्त्या सत्सङ्गमनुरुध्यते ॥ २१४ ॥
दिवा निद्रायँते नासौ न निद्रायति सन्ध्ययोः ॥
न गर्हते" परद्रव्यं न च महयेते परम् ॥ २१९ ॥
तूर्यते न क्वचित् कार्ये खेरते धर्म एव यः ॥
ध्वनन्ति यगुणान् मर्त्या ध्वनयन्ति च खेचराः ॥ २१६ ॥
तर्जयसहितं नान्यं भूमौ तर्जति सज्जनम् ॥
न दुनोति परं वाचा दुर्जनोक्तचा न दूयते ॥ २१७ ॥
 
२१
 
१ मड् (इ) [मण्ड्] भूषायाम् (१०-उ.) ।
२ मड् ( इ ) ,, ( १ -प.)
(अ) अलंकरणे ( १०-उ.) । ४
। ३ भूष ,, ( १ -प. )
५ मूल् (ॲ) रोहणे ( १० - उ. ) ।
६ मूल् ( अ ) प्रतिष्ठायाम्
( १ - प. ) ।
७ पीतति नामधातुः ।
८ पै ( ० ) शोषणे (१-प. ) ।
९ बहू (अ) हिंसायाम् ( १० - उ. ) ।
१० बई ( अ ) प्राधान्ये (१ - आ.)
११ अह् (अ) पूजायाम् ( १० - उ. ) ।
१२ अर्ह (अ) " (१-प.) ।
१३ नम् ( अ ) महत्वे शब्दे च (१-प.) । १४ नमस् इति नामधातुः
क्यच् । १५ रुध् (इर् ) आवरणे (७-उ. ) । १६ रुध् (अ ) कामे
 
( ४ - आ. ) अयं नित्यमनुपूर्वः । १७ निद्रेति नामधातुः तत्करोतीति क्यङ् ।
१८ दे (०) स्वमे (१- प. ) । १९ गृह ( ऊ ) ग्रहणे ( १-आ.) ।
 
२० गई (अ) विनिन्दने ( १० - उ. ) । २१ तुर् (ई ) गतित्वरणहिं-
सनयोः (४-आ. ) । २२ त्वर् (ञि, आ, ष् म् ) संभ्रमे ( १ - आ. ) ।
 
२३ ध्वन् (अ) शब्दार्थ: (१ प. ) । २४ ( १० - उ. ) / २५
( अ ) भर्त्सने (१०-उ. ) । २६
(अ) ।
 
B
 
POONA
 
"
 
तर्ज्
 
" (१ प. )
 
दु
 
( टु ) उपतापे (५-प.) । २८ दू (ङ) परितापे ( ४ - आके
 
॥ तंजस्वि नावधीतमस्तु ।
 
Bhandarkar Oriental
Research Institute