This page has not been fully proofread.

कविरहस्यम्.
 
स्त्रिां

 
स्निह्य
ति ज्ञातिवर्गेषु स्नेहयसौत्यार्यबन्धुषु ॥

रणे शूरयते यश्च सूशूर्यते द्विपताषतां गणे ॥ २४९ ॥
५ ॥
यः शीलॆति सदा धर्मं शीलयँति सदा धर्मं शीलयत्यात्मनो हितम् ॥

न च स्तमँति शोकेन न च दुःखेन ताम्यति ॥ २४६ ॥

छिनेत्ति नित्यमज्ञानं हृदयत्यहितोदयम् ॥
 
सांनोति धीः सदा यस्य

साध्नोति धीः सदा यस्य साध्यति श्रीचंश्च भूतले ॥ २४७ ॥

एवते यः सदा मार्गं गवेषयति सुव्रतम् ॥

यत्किचिदप्यधीतेऽसौ तदध्येति तदक्षरम् ॥ २४८ ॥

आलोचते सदानीतिमलोचयति सत्क्रियाः ॥

आलोकन्ते यमेणाक्ष्यो नालोकेंयति यश्च ताः ॥ २४९ ॥

यो न कुत्सयते कुत्स्यान् न च कुत्सति लिङ्गिनः ॥

न भर्त्सति विकर्मस्थान ने च भर्त्सयते मृतान् ॥ २१० ॥
 
11278
 
१ ब्

 
१ ष्
णिह् ( अ ) [ लिहूस्निह् ] प्रीतीतौ (४-प. ) ।
२ ष्
णिह् ( अ ) [ लिहूस्निह् ]
स्नेहने ( १० - उ. ) ।
३ शूर ( ० ) (वेविक्रान्तीतौ (१०-आ.) 1
४ शूर्
( र्) हिँ ) हिसस्तियोः (४-आ. ) 1
५ शील् ( अ.) (१-प.)
समावौ (१-प.)
६ शील (०) उपधारणे ( १० - उ. ) ।
७ ष्टम् ( अ ) [ स्तम् ] वैकल्
ये (१-प.) 1
८ तम् ( उ ) कांक्षायाम् (४-प. ) दीर्घः ।
९ च्छिद्
( इर् ) द्वैधीकरणे ( ७ - उ.) ।
१० छद (०) अपवारणे (१०- उ.) ।

११ साध ( अ ) सध् ( अ ) संसिद्धीधौ (५-प.) ।
१२ साधू (अ) " (४-प.)

१३ एष् (ऋ) गतीतौ ( १-आ.) ।
१४ गवेष (०) मार्गणे (१०-उ.)

१५ इ ( ङ् ) अध्ययने (२-आ.) । अयं नित्यमधिपूर्वः

१६
इ ( क् ) स्मरणे ( २-प. ) अयमप्यधिपूर्वः ।
१७
(१-आ.) ।
 

 
१६
 
लोच (ॠच् ( ऋ ) दर्शने
 
(१-आ.)
१८ लोच,च् "
(१०-उ.)
१९ लोच् (ऋ)
" (१. (१-आ. ) )
२० "
 
/ १९ लोक (ॠ)
 
(१०-आ. ) 1
२२
भर्त्स (अ) तर्जने (१+प.) 1 २४ भर्त्स (अ.) तर्जने
 
(१०-उ.)
२१ कुत्स् (अ.)
अवक्षेपणे
 
( १०-उ. )
(१०-उ. ) ।
 
27
 
२१ कुल (अ.)
 
(१ - पं. 201
 
(१०-आ.)
२२ " (१-प.)
२३
 
STITUT
 
POONA
 
FOUNDED
 
वस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
भर्त्स (अ) तर्जने (१-प.)
२४ भर्त्स् (अ) तर्जने (१०-आ.)