This page has not been fully proofread.

कविरहस्यम्.
 
स्त्रिांति ज्ञातिवर्गेषु स्नेहयसौर्यबन्धुषु ॥
रणे शूरयते यश्च सूर्यते द्विपता गणे ॥ २४९ ॥
यः शीलॆति सदा धर्मं शीलयँत्यात्मनो हितम् ॥
न च स्तमँति शोकेन न च दुःखेन ताम्यति ॥ २४६ ॥
छिनेत्ति नित्यमज्ञानं हृदयसहितोदयम् ॥
 
सांनोति धीः सदा यस्य साध्यति श्रीचं भूतले ॥ २४७ ॥
एवते यः सदा मार्ग गवेषयति सुव्रतम् ॥
यत्किचिदप्यधीतेऽसौ तदध्येति तदक्षरम् ॥ २४८ ॥
आलोचते सदानीतिमलोचयति सत्क्रियाः ॥
आलोकन्ते यमेणाक्ष्यो नालोकेंयति यश्च ताः ॥ २४९ ॥
यो न कुत्सयते कुत्स्यान् न च कुत्सति लिङ्गिनः ॥
न भसति विकर्मस्थान ने च भर्त्सयते मृतान् ॥ २१० ॥
 
11278
 
१ ब्णिह् ( अ ) [ लिहू ] प्रीती (४-प. ) । २ णिह् ( अ ) [ लिहू]
स्नेहने ( १० - उ. ) । ३ शूर ( ० ) (वेक्रन्ती (१०-आ.) 1 ४ शूर्
ई) हिँसस्तियोः (४-आ. ) 1 ५ शील् ( अ.) (१-प.)
६ शील (०) उपधारणे ( १० - उ. ) । ७ ष्टम् ( अ ) [ स्तम् ] वैकल्य
(१-प.) 1 ८ तम् ( उ ) कांक्षायाम् (४-प. ) दीर्घः । ९ च्छिद्
( इर् ) द्वैधीकरणे ( ७ - उ.) । १० छद (०) अपवारणे (१०- उ.) ।
११ साध ( अ ) ससिद्धी (५-प.) । १२ साधू (अ) " (४-प.)
१३ एष् (ऋ) गती ( १-आ.) । १४ गवेष (०) मार्गणे (१०-उ.)
१५ इ ( ङ् ) अध्ययने (२-आ.) । अयं नित्यमधिपूर्वः
इ ( क् ) स्मरणे ( २-प. ) अयमप्यधिपूर्वः । १७
(१-आ.) ।
 

 
१६
 
लोच (ॠ) दर्शने
 
१८ लोच, "
" (१. आ. ) २० "
 
/ १९ लोक (ॠ)
 
(१०-आ. ) 1
२२
भर्त्स (अ) तर्जने (१+प.) 1 २४ भर्त्स (अ.) तर्जने
 
अवक्षेपणे
 
( १०-उ. )
(१०-उ. ) ।
 
27
 
२१ कुल (अ.)
 
(१ - पं. 201
 
२३
 
STITUT
 
POONA
 
FOUNDED
 
वस्तु ॥
 
Bhandarkar Oriental
Research Institute