This page has not been fully proofread.

३५
 
सप्रस्फोटम्.
 

 
क्र
पते कृपणेष्वेव कृपयार्जितविक्रमः ॥

प्रचुरं प्रार्थितोप्यर्थं नासौ कृपयति प्रभुः ॥ २१६ ॥

अजस्त्रैरश्रुभिः शत्रुस्त्रीणां धौतमिवाधिकम् ॥

यद्यशः श्वेतैते दिक्षु श्विन्ते च सुरालये ॥ २३७ ॥

कुशस्थलं पथयति पथर्यत्युत्तरापथम् ॥

यद्दण्डखण्डिता शेषप्रचण्डरिपुमण्डलम् ॥ २३८ ॥

द्यां चोच्छलेन पूँमूर्च्छन्ति यद्गुणाः शशलाच्छने ॥

न सर्मूर्च्छति येनासौ दृष्टः सहृदयः प्रभुः ॥ २३९ ॥
हा

ह्रादते
स्निग्धगम्भीरं यद्देशे वर्षुको नः ॥

ह्ला
दते यस्य लोकेषु कृषीवलजनोऽप्यलम् ॥ २४० ॥

कृणाति तृणवद्युद्धे शरजालेन यो रिपून् ।

कुणन्ति विद्रुता यस्य दिङ्मुखेषु रिपुव्रजाः २४१ ॥

लक्ष्मीमालिङ्गति स्नेहाद्यः सदा पुरुषोत्तमः ॥

आलिङ्गयति रत्नानां जालेन मणिकुट्टिमम् ॥ २४२ ॥

यथा सुस्रुवति संग्रामे स्वयमेव जने नयम्ः ॥

सोमं सुनोति यज्ञेषु परलोकजिगीषया ॥ २४३ ॥

मनो मादयँते यस्य शास्त्राभ्यासरसायनात् ॥

सर्वलोकातिशायिन्या न विभूत्या स मौमाद्यति ॥ २४४ ॥
 
३५
 

 
१ क्रप् (अ ष् म् ) कृपायां गतौ च । (१-आ.) ।
२ कृप ( ० )
दौर्बल्ये (१० - उ. ) ।
३ श्वित् (आ) वर्णे (१ - आ. ) ।
(

४ श्विट् (
) [ खि ) ( श्विन्द् ]) श्वेवैत्ये (१-आ.) ।
६ पथ् ( इ ) [ पन्थ् ] गतौ (१-उ. ) ।
च्छ्राययोः (१-प.) ।
 
४ शिट्
(१०-उ.)
 


 
27
 

 

 
प्रथ (०) प्रख्याने
(१०-उ. ) ।
६ पथ् ( इ ) [ पन्थ् ] गतौ (१-उ. ) ।
७ मूर्छ (आ) मोहनसमु-
च्छ्राययोः(१-प.) ।
८ "
९ हादूद् ( अ ) अव्यक्ते शब्दे
( १ -आ.) ।
१० ह्लाद् (ई) सुखे (१ -आ.) ।
११ कृ (ञ)
ञ्)हिंसायाम् ( ९ - उ.) ।
१२ कुण ( अ ) शब्दोपकरणयोः ( ६-प. ) ।

१३ लिग् ( इ ) [ लिहूङ्ग् ] गत्यर्थे (१-प.)।
१४ लिग् ( इ ) "
( १०-उ. ) ।
१५ षू (०) [ सू ] पेप्रेरणे (६-प. ) ।
१६ पु (ञ)
षु (ञ्) [ सु ] स्नपनपीडनस्नानसुरासन्धानेषु (५-उ.) । १७ मद् (
( अ ) तृप्ति - योगे (१०-उ. ) ।
१८ मद् ( ई ) हर्षे (४-प. ) शमादित्वापिः ।
 
STITUT
 
Bhandarkar Oriental
Research Institute
 
FOUNDED
 
1917
 
द्दीर्घः।