This page has not been fully proofread.

सप्रस्फोटम्.
 
ऋपते कृपणेष्वेव कृपयार्जितविक्रमः ॥
प्रचुरं प्रार्थितोप्यर्थं नासौ कृपयति प्रभुः ॥ २१६ ॥
अजस्त्रैरभिः शत्रुस्त्रीणां धौतमिवाधिकम् ॥
यद्यशः श्वेतैते दिक्षु श्विन्ते च सुरालये ॥ २३७ ॥
कुशस्थलं पथयति पथर्यत्युत्तरापथम् ॥
यद्दण्डखण्डिता शेषप्रचण्डरिपुमण्डलम् ॥ २३८ ॥
द्यां चोच्छलेन पूँर्च्छन्ति यद्गुणाः शशलाच्छने ॥
न सर्मूर्च्छति येनासौ दृष्टः सहृदयः प्रभुः ॥ २३९ ॥
हा स्निग्धगम्भीरं यद्देशे वर्षुको घनः ॥
दते यस्य लोकेषु कृषीवलजनोऽप्यलम् ॥ २४० ॥
कृणाति तृणवद्युद्धे शरजालेन यो रिपून् ।
कुणन्ति विद्रुता यस्य दिङ्मुखेषु रिपुव्रजाः २४१ ॥
लक्ष्मीमालिङ्गति स्नेहाद्यः सदा पुरुषोत्तमः ॥
आलियति रत्नानां जालेन मणिकुट्टिमम् ॥ २४२ ॥
यथा सुवति संग्रामे स्वयमेव जने नयम्ः ॥
सोमं सुनोति यज्ञेषु परलोकजिगीषया ॥ २४३ ॥
मनो मादयँते यस्य शास्त्राभ्यासरसायनात् ॥
सर्वलोकातिशायिन्या न विभूत्या स मौद्यति ॥ २४४ ॥
 
३५
 
१ क्रप् (अष् म् ) कृपायां गतौ च । (१-आ.) । २ कृप ( ० )
दौर्बल्ये (१० - उ. ) । ३ श्वित् (आ) वर्णे (१ - आ. ) ।
(इ) [ खिन्द् ] श्वेत्ये (१-आ.) ।
६ पथ् ( इ ) [ पन्थ् ] गतौ (१-उ. ) ।
च्छ्राययोः (१-प.) ।
 
४ शिट्
(१०-उ.)
 

 
27
 

 

 
प्रथ (०) प्रख्याने
७ मूर्छ (आ) मोहनसमु-
९ हादू ( अ ) अव्यक्ते शब्दे
( १ -आ.) । १० ह्लाद् (ई) सुखे (१ -आ.) । ११ कृ (ञ)
हिंसायाम् ( ९ - उ.) । १२ कुण ( अ ) शब्दोपकरणयोः ( ६-प. ) ।
१३ लिग् ( इ ) [ लिहू ] गत्यर्थे (१-प.)। । १४ लिग् ( इ ) "
( १०-उ. ) । १५ षू (०) [ सू ] पेरणे (६-प. ) । १६ पु (ञ)
[ सु ] स्नपनपीडनस्नानसुरासन्धानेषु (५-उ.) । १७ मद् (
योगे (१०-उ. ) । १८ मद् ( ई ) हर्षे (४-प. ) शमादिवापिः ।
 
STITUT
 
Bhandarkar Oriental
Research Institute
 
FOUNDED
 
1917