This page has been fully proofread once and needs a second look.

३४
 
कविरहस्यम्
 
यःस्वप्नेनापि चात्मीयं गुणं कापि न क[^१]थ्यते ॥
कथ[^२]यत्यादिराजानां चरितानि सहस्त्रशः ॥ २२७ ॥
कायः क्लाम्य[^३]ति नाक्रन्दे यस्य प्रहरतो रिपून् ॥
क्लाम[^४]न्ति रिपुसेनाश्च वेपमाना दिशो दश ॥ २२८ ॥
व्यन[^५]क्तियच्छरीरस्थं लक्षणं सार्वभौमता ॥
आभ[^६]नक्ति न गोदोहं यद्देशे याज्ञिको जनःः ॥ २२९ ॥
आचुट[^७]न्ति नखैर्बाहुं मुखमाचोट[^८]यन्ति च ॥
याहुकृतवैधव्या रुदन्त्यो यदरिस्त्रियः ॥ २३० ॥
विपाश[^९]यति यः शत्रून् बन्धनैरखिलानपि ॥
विपाश[^१०]यति चात्मानं ज्ञानात् कर्म क्षयं नयन् ॥ २३१ ॥
घूर्ण[^११]ते शात्रवस्यापि यद्गुणश्रवणे शिरः ॥
मित्रोदासीनवृत्तीनां घूर्ण[^१२]तीति किमद्भुतम् ॥ २३२ ॥
यस्य लक्ष्मीर्विक[^१३]सति प्रजा धर्मेण रक्षतः ॥
विक[^१४]सन्ते च भूयांसो गुणाः श्रवणहारिणः ॥ २३३ ॥
किल[^१५]न्ति ललनाः कामं क्रीड[^१६]न्ति स्थविरा अपि ॥
अज्ञातव्याधिवैक्लव्य सुखिता यस्य मण्डले ॥ २३४ ॥
यः कूट[^१७]यति शत्रूणां दृष्ट्वा गजघटा रणे ॥
संकुट[^१८]न्ति भयाक्रान्ताः शत्रवो यस्य दर्शनात् ॥ २३५ ॥
 
[^१] कथ्थ् (अ) श्लाघायाम् (१-आ.) ।
[^२] कथ (०) वाक्यप्रबन्धने ( १० - उ. ) ।
[^३] क्लम् (उ) ग्लानौ (४-प.) ष्ठिवुक्लमुचमामि-( २३२० ) ति दीर्घः ।
[^४] " ( १ - प. ) ।
[^५] अञ्ज् ( ऊ ) व्य- क्तिम्रक्षणकान्तिगतिषु ( ७–उ. ) ।
[^६] भञ्ज् (ओ) आमर्दने (७–प.) आङ्पूर्वः ।
[^७] चुट् (अ) च्छेदने (६-प. ) ।
[^८] चुट् ( अ ) " ( १०-उ. ) ।
[^९] पश् (अ) बन्धने ( १०-उ. ) ।
[^१०] विपाशइति नामधातुः तत्करोतीति णिच् ।
[^११] घूर्ण ( अ ) भ्रमणे (१-आ.)
[^१२] घूर्ण ( अ ) " (६-प. ) ।
[^१३] कस् (अ) गतौ। (१ - प. )
[^१४] कास् (ऋ) दीप्तौ (१-आ.) ।
[^१५] किल् (अ) श्चैत्यक्रीडनयो:। ( ६-प. )
[^१६] क्रीड् (ऋ ) विहारे (१-प. ) ।
[^१७] कूट ( ० ) परितापे (१०-उ.) ।
[^१८] कुट् ( अ ) कौटिल्ये ( ६-प. )