This page has not been fully proofread.

३४
 

 
कविरहस्यम्
 

 
यःस्वप्नेनापि चात्मीयं गुणं कापि न कथ्यते ॥

थंयसाथयत्यादिराजानां चरितानि सहस्त्रशः ॥ २२७ ॥

कायः क्लाम्यति नाक्रन्दे यस्य प्रहरतो रिपून् ॥

क्लार्मेन्ति रिपुसेनाश्च वेपमाना दिशो दश ॥ २२८ ॥

व्यनॅक्तियच्छरीरस्थं लक्षणं सार्वभौमता ॥
 

आभर्नक्ति न गोदोहं यद्देशे याज्ञिको जनःः ॥ २२९ ॥

चटॅचुटन्ति नखैर्बाहुहुं मुखमाचोर्टेयन्ति च ॥

याहुकृतवैधव्या रुदन्त्यो यदरिस्त्रियः ॥ २३० ॥

विपाशयति यः शत्रून् बन्धनैरखिलानपि ॥

विपाशयंति चात्मानं ज्ञानात् कर्म क्षयं नयन् ॥ २३१ ॥

घूर्णते शात्रवस्यापि यद्गुणश्रवणे शिरः ॥

मित्रोदासीनवृत्तीनां घूर्णतीति किमद्भुतम् ॥ २३२ ॥

यस्य लक्ष्मीर्विकसति प्रजा धर्मेण रक्षतः ॥

विकसन्ते च भूयांसो गुणाः श्रवणहारिणः ॥ २३३ ॥

किलॅन्ति ललनाः कामं क्रीडैंन्ति स्थविरा अपि ॥

अज्ञातव्याधिवैक्लव्य सुखिता यस्य मण्डले ॥ २३४ ॥

यः कूटॅयति शत्रूणां दृष्ट्वा गजंघटा रणे ॥

संकुटन्ति भयाक्रान्ताः शत्रवो यस्य दर्शनात् ॥ २३९ ॥
 
27
 

 
५ ॥
 
१ कथ्थ् (अ) श्लाघायाम् (१-आ.) ।
२ कथ (०) वाक्यप्रबन्धने
( १० - उ. ) ।
क्लम् (उ) ग्लानीनौ (४-प.) ष्ठिवुक्लमुचमामि-
(
( २३२० ) ति दीर्घः ।
( १ - प. ) ।

४ " ( १ - प. ) ।
५ अञ्ज् ( ऊ ) व्य-
क्तिम्रक्षणकान्तिगतिषु ( ७–उ. ) ।
६ भञ्ज् (ओ) आमर्दने (७–प.)
आङ्पूर्वः ।
७ चुट् (अ) च्छेदने (६-प. ) ।
८ चुट् ( अ ) "
( १०-उ. ) ।
९ पश् (अ) बन्धने ( १०-उ. ) ।
१० विपाश
इति नामधातुः तत्करोतीति णिच् ।
१२

११
घूर्ण ( अ ) भ्रमणे (१-आ.)
१२ घूर्ण ( अ )
"
(६-प. ) ।
१३ कस् (अ) गतौ। (१ - प. )
१४ कास् (ऋ) दीप्तीतौ (१-आ.) ।
 
(६-प. ) ।
 
११ घूर्ण (अ) भ्रमणे (१-आ.)
१३ कस् (अ) गते। (१ प. )

१५ किल् (अ) श्चैत्यक्रीडनयो:
 
POONA
 
T
 
( ६-प. )

१६ क्रीड् (ऋ ) विहारे (१-प. ) ।
१७ कूट
( ० ) परितापे
 
। १६ क्रीड् (ऋ )
(१०-उ. ) । ) ।
१८ कुट् ( अ ) कौटिल्ये
 
विहारे ( १-प.)
 
१ कट
(
( ६-प.) ।
 
Bhandarkar Oriental
Research Institute
 
)