This page has been fully proofread once and needs a second look.

३३
 
सप्रस्फोटम्.
 
मोदय[^१]न्ति युदुद्याने सारुणं पुष्परेणवः ॥
हृद्यंतमुग्रमाघ्राया मोद[^२]न्ते चतुरस्त्रियः ॥ २१८ ॥
वहिराचमनस्नानप्रायश्चित्तेन शुच्य[^३]ति ॥
अन्तः शु[^४]चीयते सम्यक् परमात्मविनिश्चयात् ॥ २१९ ॥
यत्प्रजानामुपप्लुत्यै पर्जन्योपि न ग[^५]र्जति ॥
ग[^६]र्जयन्ति कथं चान्ये भेदका ये च तस्कराः ॥ २२० ॥
स्ना[^७]ति गङ्गाजलैर्नित्यं यत्र देशे क्वचिद्वसन् ॥
यः स्नाय[^८]ति जनान् सर्वान् विसतन्तुसितैर्गुणैः ॥ २२१ ॥
दृढं धर्मे विलग्रस्य यस्य न च्य[^९]वते पदम् ॥
चीव[^१०]ति स्वर्गलोकान्तं या कीर्तिः सुकृतात्मनः ॥ २२२ ॥
स्व[^११]रति स्निग्धया वाचा सर्वानानन्दयत्यसौ ॥
स्वरयत्य[^१२]रिराष्ट्रेऽपि न च कंचित् परिग्रहम् ॥ २२३ ॥
सम[^१३]न्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ॥
यः साम[^१४]यति सामज्ञः स्निग्धैरालोकनैश्च ताः २२४ ॥
हिताहितं प्रजानां यः प्रेक्ष[^१५]ते नित्यमात्मनः ॥
प्रेक्ष[^१६]यत्यखिलानां च कर्म तद्विनियोजितम् ॥२२५ ॥
अभिल[^१७]ष्यति साधूनामुदयं सर्वदेवे यः ॥
साधुलोकोपि निःसीमं तस्याभिल[^१८]षति श्रियम् ॥ २२६ ॥
 
[^१] मुद् (अ) संसर्गे (१०-उ.) ।
[^२] मुद् (अ) हर्षे (१-आ.) ।
[^३] शुच्य् (अ) अभिषवे (१-प.) ।
[^४] शुचीति नामधातुः । भृशा-दिभ्य ( २६६७) इति क्यङ् ।
[^५] गर्ज् ( अ ) शद्धि (१-५.) ।
[^६] गर्ज् " ( १०-उ. ) ।
[^७] ष्णा ( ० ) ( स्ना ) शौचि ( २-प. )
[^८] ष्णै ( ० ) [ स्लै ] बन्धने (१-प.) ।
[^९] च्यु (०) गतौ (१-आ. )
[^१०] चीव् (ऋ ) आदानसंवरणयोः (१-उ.) ।
[^११] स्वृ ( ० ) शब्दो-पतापयोः (१-प.) ।
[^१२] स्वर ( ० ) आक्षेपे शद्वे च ( १०-उ. ) ।
[^१३] षम् ( अ ) [ सम् ] वैकल्ये (१-प. ) ।
[^१४] साम (०) सान्त्वप्रयोगे (१०-उ.) ।
[^१५] ईक्ष् (अ) दर्शने ( १-आ. ) ।
[^१६] ईक्ष् (अ) " णिजन्तोव्यम् ।
[^१७] लष् ( अ ) इच्छायाम् (१ प.) वा भ्रा शेति वा श्यन् ।
[^१८] लष् " ।