This page has not been fully proofread.

र्३३
 
प्रस्फोटम्.
 

 
मोदयन्ति युदुद्बुद्धायाने सारुणं पुष्परेणवः ॥
 

हृद्यं तमुग्रमात्घ्राया मोदन्ते चतुरस्त्रियः ॥ २१८ ॥

हिराचमनस्नानप्रायश्चित्तेन शुच्यति ॥
 

अन्तः शुचीयते सम्यक् परमात्मविनिश्चयात् ॥ २१९ ॥

यत्प्रजानामुपस्प्लुत्यै पर्जन्योपि न गर्जति ॥
 

गर्जयन्ति कथं चान्ये भेदका ये च तस्कराः ॥ २२० ॥
स्नाँ

स्ना
ति गङ्गाजलैर्नित्यं यत्र देशे क्वचिद्वसन् ॥

यः स्नायति जनान् सर्वान् विसतन्तुसितैर्गुणैः ॥ २२१ ॥

दृढं धर्मे विलग्रस्य यस्य न च्र्यवते पदम् ॥
 

चीवति स्वर्गलोकान्तं या कीर्तिः सुकृतात्मनः ॥ २२२ ॥
स्वै

स्व
रति स्निग्धया वाचा सर्वानानन्दयत्यसौ ॥
स्वरयंसे

स्वरयत्य
रिराष्ट्रेऽपि न च कंचित् परिग्रहम् ॥ २२३ ॥

समन्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ॥

यः सामयति सामज्ञः स्निग्धैरालोकनैश्च ताः २२४ ॥

हिताहितं प्रजानां यः मेक्ष ते नित्यमात्मनः ॥
प्रेक्ष्यसषते नित्यमात्मनः ॥
प्रेक्षयत्य
खिलानां च कर्म तद्विनियोजितम् ॥२२१ ॥
५ ॥
अभिलष्यति साधूनामुदयं सर्वदेवे यः ॥

साधुलोकोपि निःसीमं तस्याभिलति श्रियम् ॥ २२६ ॥
 
३३
 
( १० - उ. ) ।
 
७ ष्णा (०) [ स्ना ] शैचि ( २-प. ) १४
 

 
१ मुद् (अ) संसर्गे (१०-उ.) /
२ मुद् (अ) हर्षे (१-आ.) ।

३ शुच्य् (अ) अभिषवे (१-प.) ।
४ शुचीति नामधातुः । भृशो-
शा-दिभ्य ( २६६७) इति क्यङ् ।
५ गर्ज् ( अ ) द्धि (१-५.) ।

र्ज् "
॰णे
( १०-उ. ) ।
७ ष्णा ( ० ) ( स्ना ) शौचि ( २-प. )
८ ष्णै
( ० ) [ स्लै ] बन्धने (१-प.) ।
९ च्यु (०) गतीतौ (१-आ. )

१० चीव् (ऋ ) आदानसंवरणयोः (१-उ.) ।
११ स्वृ ( ० ) शब्दो-
पतापयोः (१-प.) ।
१२ स्वर ( ० ) आक्षेपे शद्वे च ( १०-उ. ) ।
१३
षम् ( अ ) [ सम् ] वैकल्ये (१-प. ) ।
१४ साम (०) सान्त्वप्रयोगे
(१०-उ.) ।
१५ ईक्ष् (अ) दर्शने ( १-ओ. ) । आ. ) ।
१६ ईक्ष् (अ)
" णिजन्तोव्यम् ।
१७ लष् ( अ ) इच्छायाम् (१ प.) वा
 
"
 
FOUNDED
 
1917
 
भ्रा शेति वा श्यन्
१८ लष्
 
॥ तेजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
" ।