This page has not been fully proofread.

३२
 
कविरहस्यम्.
 
योऽत्र लाभयते व्यूहं प्रतिपक्षक्षमाभुजाम् ॥
लभतेऽर्थं ततो भूमिहेमहस्तिहयादिकम् ॥ २१० ॥
श्रियो हृत्वाऽपि शत्रूणां न भैहर्षति यः श्रिया ॥
यथा प्रहष्यति श्रुत्वा सत्कवीनां सुभाषितम् ॥ २११ ॥
धर्मसर्वस्वंदानेऽपि योहि दोलॉयते न च ॥
दोळयत्यरिवर्गस्य जीविताशां च यः सदा ॥ २१२ ॥
वाहते वाहिनी हन्तुं बाहुभ्यामाहवे बुधः ॥
वहते विहताराते हुरूपां च यः श्रियम् ॥ २१३ ॥
स्वेदेते किल सर्वोपि वपुष्मानूष्मणाऽन्वितः ॥
न तु स्विधंति तस्याङ्गं व्यायामजितमेदसः ॥ २१४ ॥
अतिचित्राणि वस्त्राणि व्यूयन्ते यस्य कौतुकात् ॥
विज्ञानिका वैयेन्ते च व्ययन्ते पट्टिकादिकम् ॥ २१९ ॥
ऊर्जन्ति विविधाभिश्च विद्याभिर्यस्य वारणाः ॥
ऊर्जयन्ति च दानेन सन्मानेन पदातयः ॥ ३१६ ॥
आयच्छति रणे मौर्वीमसौ यावद् विधित्सया ॥
तावदार्च्छति शत्रूणां त्रस्यतां रणपद्धतिः ॥ २१७ ॥
 
१ लाभ (०) मेरणे (१०-उ.) । २ लभ् (डु, अ, ष्. ) प्राप्ती
(१-आ. ) । ३ हृष् ( उ ) अलीके (१-प.) । ४ हृष् (अ)
तुष्टी (४-प.) । ५ दोलेति नामधातुरयम् कर्तुः- ( २६६५ ) क्यङ् ।६ दुल
(अ) उत्क्षेपे (१०-उ.) । ७ वाहू (ॠ ) प्रयले (१-आ. ) ।
८ वह् (अ) प्रापणे (१-उ.) । ९ विद् (ञि-आ.) [ स्विद् ] स्ले-
हनमोचनयोः (१ -आ.) । १० विद् (आ) [ स्विद् ] गात्रमक्षरणे
(४-प. ) । ११ ऊय् ( ई ) तन्तुसन्तान (१-आ.) । १२ वे (ञ)
(१-उ. ) । १३ व्ये (ञ) संवरणे (१-उ.) । १४ ऊर्ज् (अ)
बलमाणनयो (१ प.) अयमांकृत्या भादौ गण्यते । १५. ऊर्जु
(१०-उ.) । १६ यम् (अ ) उपरमे (१ प.) इषुगमियमामि (२४००)
ति छः उपसर्गेणाकर्षणार्थः । १७ ऋछ (अ) गतीन्द्रियमलयमूर्तिभावेषु
(इ-प.) ।
 
22
 
११
 
जमस्तु॥
 
Bhandarkar Oriental
Research Institute