This page has been fully proofread once and needs a second look.

३१
 
सप्रस्फोटम्.
 
विघाटय[^१]ति चास्फोटन् वैरिणां करिणां घटाः ॥ २०१ ॥
सुखं नि[^२]स्ते मुखं स्त्रीणां यत्मजा प्रीतिपालिता ॥
निक्ष[^३]ति स्तनवकोरुकपोलाक्षिललाटकम् ॥ २०२ ॥
निस्तन[^४]न्ति न दुःखार्तास्तद्देशे निरुपद्रवे ॥
स्तनयत्यु[^५]ग्रशब्देन पर्जन्योपि न भीतवत् ॥ २०३ ॥
रसन्ति[^६] मधुरैः कण्ठैर्यस्योद्याने पतत्त्रिणः ॥
रसयन्ति[^७] च हृद्यानि तत्फलान्यनिवारिताः ॥ २०४ ॥
लज[^८]ते लाञ्च्छनस्येन्दोः क्षत्रियो श्रोत्रियो हासौ ॥
ल[^९]ज्जते लज्जतीनां च वार्ताकर्णनतोपि यः ॥ २०५॥
यस्तोलयति[^१०] दारिद्र्यकर्दमे पतितान्नरान् ।
तुल[^११]यत्यपि देवेन्द्रं संग्रामे भुजविक्रमात् ॥ २०६ ॥
न शोच[^१२]ति शुभाचारो यो मृतानपि बान्धवान् ॥
शोच[^१३]यत्यतिनिः सारं संसारं सारधीरसौ ॥ २०७ ॥
नाहिर्दंशय[^१४]ते कंचित्तत्कृत्यगरुडाज्ञया ॥
यदि प्रमादाद्दश[^१५]ति तस्मिन्न क्रमते विषम् ॥ २०८ ॥
यं परिक्षिप्य लक्षं हि पदय[^१६]न्ते पदातयः ।
आहवे जयलक्ष्मीश्च तस्य संपद्य[^१७]ते ध्रुवम् ॥ २०९ ॥
 
[^१] घट् (अं) संघाते (१०-उ. ) ।
[^२] णिस् (इ.) [ निंस ] चुम्बने (२- आ.) ।
[^३] णिक्ष् (अ ) [ निक्ष् ] " (१-प.) ।
[^४] ष्टन् (अ) [स्तन् ] शब्दे ( १ -प.) ।
[^५] स्तन (०) देवशब्दे (१०-उ.)
[^६] रस् ( अ ) शब्दे (१-प.) ।
[^७] रस ( ० ) आस्वादनस्नेहनयोः (१०-उ. ) ।
[^८] लज् (ओ-ई) व्रीडने (६-आ.) ।
[^९] लस्ज् (ओ - ई ) [लज्ज् ] " (६-आ. ) ।
[^१०] तुल् (अ) उन्माने (१०-उ.) ।
[^११] तुला (०) नामधातुरयम् ।
[^१२] शुच् (अ) शोके (१-प.) ।
[^१३] स एव णिजन्तो ज्ञेयः ।
[^१४] दश ( इ ) [ दंश् ] दंशने (१०-आ.) ।
[^१५] दंश् (अ ) [ दश् ] दशने (१-प.) । अत्र दंश-सञ्जस्वज्जां शपी (२३९६) त्यनुस्वारलोपः ।
[^१६] पद (०) गतौ (१-आ.) ।
[^१७] पद् ( अ ) " ( ४-आ.) ।