This page has not been fully proofread.

३१
 
सप्रस्फोटम्.
 
विघाटयति चास्फोटन् वैरिणां करिणां घटाः ॥ २०१ ॥
सुखं निस्ते मुखं स्त्रीणां यत्मजा प्रीतिपालिता ॥
निक्षति स्तनवकोरुकपोलाक्षिललाटकम् ॥ २०२ ॥
निस्तनन्ति न दुःखार्तास्तद्देशे निरुपद्रवे ॥
स्तनयत्युग्रशब्देन पर्जन्योपि न भीतवत् ॥ २०३ ॥
रसति मधुरैः कण्ठैर्यस्योद्याने पतत्त्रिणः ॥
रसयन्ति च हृद्यानि तत्फलान्यनिवारिताः ॥ २०४ ॥
लजते लाञ्च्छनस्येन्दोः क्षत्रियो श्रोत्रियो हासौ ॥
लेज्जते लज्जतीनां च वार्ताकर्णनतोपि यः ॥ २०५॥
यस्तोलयात दारिद्र्यकर्दमे पतितान्नरान् ।
तुलयत्यपि देवेन्द्रं संग्रामे भुजविक्रमात् ॥ २०६ ॥
न शोचति शुभाचारो यो मृतानपि बान्धवान् ॥
शोचयत्यतिनिः सारं संसारं सारधीरसौ ॥ २०७ ॥
नाहिर्दंशयते कंचित्तत्कृत्यगरुडाज्ञया ॥
यदि प्रमादाद्दशति तस्मिन्न क्रमते विषम् ॥ २०८ ॥
यं परिक्षिप्य लक्षं हि पदयन्ते पदातयः ।
आहवे जयलक्ष्मीश्च तस्य संपद्यते ध्रुवम् ॥ २०९ ॥
 
१ घट् (अं) संघाते (१०-उ. ) ।
२ णिस् (इ.) [ निंस ] चुम्बने (२- आ.) ।
३ णिक्ष् (अ ) [ निक्ष् ] " (१-प.) ।
४ ष्टन् (अ) [स्तन् ] शब्दे ( १ -प.) ।
५ स्तन (०) देवशब्दे (१०-उ.)
६ रस् ( अ ) शब्दे (१-प.) ।
७ रस ( ० ) आस्वादनस्नेहनयोः (१०-उ. ) ।
८ लज् (ओ-ई) व्रीडने (६-आ.) ।
९ लस्ज् (ओ - ई ) [लज्ज् ] " (६-आ. ) ।
१० तुल् (अ) उन्माने (१०-उ.) ।
११ तुला (०) नामधातुरयम् ।
१२ शुच् (अ) शोके (१-प.) ।
१३ स एव णिजन्तो ज्ञेयः ।
१४ दश ( इ ) [ दंश् ] दंशने (१०-आ.) ।
१५ दंश् (अ ) [ दश् ] दशने (१-प.) । अत्र दंश-
सञ्जस्वज्जां शपी (२३९६) त्यनुस्वारलोपः ।
१६ पद (०) गतौ (१-आ.) ।
१७ पद् ( अ ) " ( ४-आ.) ।