This page has not been fully proofread.

३१
 
सप्रस्फोटम्.
 

 
विघाटयति चास्फोटन् वैरिणां करिणां घटाः ॥ २०१ ॥

सुखं निस्ते मुखं स्त्रीणां यत्मजा प्रीतिपालिता ॥

निक्षति स्तनवकोरुकपोलाक्षिललाटकम् ॥ २०२ ॥

निस्तर्नन्ति न दुःखार्तास्तद्देशे निरुपद्रवे ॥

स्तनयत्युग्रशब्देन पर्जन्योपि न भीतवत् ॥ २०३ ॥

रसति मधुरैः कण्ठैर्यस्योद्याने पतत्रिणः ॥
 

रसयन्ति च हृद्यानि तत्फलान्यनिवारिताः ॥ २०४ ॥

र्जंते लाञ्च्छनस्येन्दोः क्षत्रियो श्रोत्रियो हासौ ॥

लेज्जते लज्जतीनां च वार्ताकर्णनतोपि यः ॥ २०१॥
५॥
यस्तोलयात दारिद्र्यकर्दमे पतितान्नरान् ।

तुलयत्यपि देवेन्द्रं संग्रामे भुजविक्रमात् ॥ २०६ ॥

न शोचंति शुभाचारो यो मृतानपि बान्धवान् ॥
'

शोचयत्यतिनिः सारं संसारं सारधीरसौ ॥ २०७ ॥

नाहिर्दंशयते कंचित्तत्कृत्यगरुडाज्ञया ॥

यदि प्रमादादेद्दशति तस्मिन्न क्रमते विषम् ॥ २०८ ॥

यं परिक्षिप्य लक्षं हि पदर्यन्ते पदातयः ।

आहवे जयलक्ष्मीश्च तस्य संपद्यते ध्रुवम् ॥ २०९ ॥
 
३१
 
39
 

 
१ घट् (अं) संघाते (१०-उ. ) ।
२ णिस् (इ.) [ निंस ] चुम्बने
(२- आ.) ।
३ णिक्ष् (अ ) [ निक्ष् ] (१-प.) । " (१-प.) ।
४ ष्टन्
(अ) [स्तन् ] शब्दे ( १ -प.) ।
५ स्तन (०) देवशब्दे (१०-उ.)

६ रस् ( अ ) शब्दे (१-प.) ।
७ रस ( ० ) आस्वादनस्नेहनयोः
(१०-उ. ) ।
८ लज् (ओ-ई) ब्व्रीडने (६-आ.) ।
९ लस्ज्
(ओ - ई ) [लज्ज् ] " (६-आ. ) ।
१० तुल् (अ) उन्माने
 
(१०-उ.) ।
११ तुला (०) नामधातुरयम् ।
१२ शुच् (अ) शोके
(१-प.) ।
(१-प.) ।
१३ स एव णिजन्तो ज्ञेयः ।
१४ दश ( इ ) [ दंश् ] दंशने
(१०-आ.) ।
१५ दंश् (अ ) [ दश् ] दशने (१-प.) । अत्र दंश-

सञ्जस्वज्जोजां शपी (२३९६) त्यनुखास्वारलोपः ।
१६ पद (०) गतीतौ (१-आ.) ।

१७ पद् ( अ ) " ( ४-आ.) ।
 
FOUNDED
 
1917
 
॥जनमस्तु ।
 
Bhandarkar Oriental
Research Institute