This page has not been fully proofread.

३०
 

 
कविरहस्यम्
 

 
विष्णाति' विषवत् प्राणांस्त्रयोयीधर्मद्विषामसौ ॥

वेवेष्टि' विष्टपं तस्य कीर्तिः सर्वातिशायिनः ॥ १९३ ॥

निःशेषं शेषति क्रोधात् प्रतिपक्षक्षमापतीन् ॥

एकं शेषति यः शेषे भूभारभरणे ध्रुवम् ॥ १९४ ॥

क्षिपति प्रतिपक्षाणां हृदये भक्षजं ज्वरम् ॥
सिंव्

क्षिप्
यन्ति श्रोत्रियाणां च निःकम्पेक्षणमत्र ये ॥ १९९ ॥
लॅ
५ ॥
पति स्निग्धया वाचा सर्वैरेव समं प्रभुः ॥
सरु

सकृ
द्दृष्टेन च प्रेम्णा साह्लादं लॉलापयत्यसौ ॥ १९६ ॥

यौति काले कुलस्त्रीभिः क्षत्रसन्तानवृद्धये ॥

युनाति यौवनस्थोपि वेश्यायां बन्धकीजने ॥ १९७ ॥

न राजयति यः कांश्चित् प्राणिनः करुणान्वितः ॥

तस्य धर्मरते रोगा न रुजन्ति प्रजा अपि ॥ १९८ ॥

अन्तर्विद्यानसौ विप्रान् न म्लेच्छति घृतव्रतः ॥
 

न म्लेच्छयति धर्मज्ञो विवादे वादिभिः सह ॥ १९९ ॥

संपश्यते मतिर्यस्य त्रैलोक्येऽपि स्वगेहवत् ॥

संपर्यंश्यति परः सेनां सागरान्ते महीतले ॥ २०० ॥

विलोक्य यं विघटते कोपाटोपो मृगीदृशाम् ॥
 

 
१ विष् (अ) विप्रयोगे (९-प.) ।
२ विष् (ल) व्याप्तीतौ (३-उ.)
निजां त्रयाणा ( २५०२)
मित्यभ्यासस्य गुण: ।
३ शिष् ( अ ) हिंसायाम्
( १ - प. ) ।
( १ - प. ) ।
४ शिष् (अ) असर्वोपयोगे (१०-प.) णिजभावो वा ।

५ क्षिप् ( अ ) प्रेरणे ( ६-उ. ) ।
" (४-१.) ।
७ लप्
(अ) व्यक्तायां वावि (१ प. ) । चि (१ प. ) ।
८ स एव णिजन्तः ।
९ यु ( ० )
मिश्रगे अमिश्रणे च ( २-१. ) । प. ) ।
१० यु (ञ) बन्धने (९-उ. ) अता-
मिश्र गमर्थः सम्पगिति
भाति ।
११ रुज् ( अ ) हिंसायाम् (१०-उ. ) ।

१२ रुज् (ओ) भङ्गे (६-प.) ।
१३ म्लेच्छ् ( अ ) अव्यक्ते शब्दे
( १०-प. ) णिजभावः । १४ " ( १०-उ. )
१५ दृश (इर्)
[ पश्य् ] प्रेक्षण ( १ - भा. ) आर्तिश्रुिरुदृशिभ्य इति वार्तिकेन समुपसर्गवशांशादा-
त्मनेपदम् ।
१६ " (१ प. ) ।
१७ घट् ( अ म् ष् ) चेष्टायाम्
( १-आ. ) ।
 
29
 
जस्थिधातु ॥
 
27
 
Bhandarkar Oriental
Research Institute
 
P