This page has not been fully proofread.

३०
 
कविरहस्यम्
 
विष्णाति' विषवत् प्राणांस्त्रयोधर्मद्विषामसौ ॥
वेवेष्टि' विष्टपं तस्य कीर्तिः सर्वातिशायिनः ॥ १९३ ॥
निःशेष शेषति क्रोधात् प्रतिपक्षक्षमापतीन् ॥
एकं शेषति यः शेषे भूभारभरणे ध्रुवम् ॥ १९४ ॥
क्षिपति प्रतिपक्षाणां हृदये भक्षजं ज्वरम् ॥
सिंव्यन्ति श्रोत्रियाणां च निःकम्पेक्षणमत्र ये ॥ १९९ ॥
लॅपति स्निग्धया वाचा सर्वैरेव समं प्रभुः ॥
सरुद्दृष्टेन च प्रेम्णा साह्लादं लॉपयत्यसौ ॥ १९६ ॥
यौति काले कुलस्त्रीभिः क्षत्रसन्तानवृद्धये ॥
युनाति यौवनस्थोपि वेश्यायां बन्धकीजने ॥ १९७ ॥
न राजयति यः कांश्चित् प्राणिनः करुणान्वितः ॥
तस्य धर्मरते रोगा न रुजन्ति प्रजा अपि ॥ १९८ ॥
अन्तर्विद्यानसौ विप्रान् न म्लेच्छति घृतव्रतः ॥
 
न म्लेच्छयति धर्मज्ञो विवादे वादिभिः सह ॥ १९९ ॥
संपश्यते मतिर्यस्य त्रैलोक्येऽपि स्वगेहवत् ॥
संपर्यंति परः सेनां सागरान्ते महीतले ॥ २०० ॥
विलोक्य यं विघटते कोपाटोपो मृगीदृशाम् ॥
 
१ विष् (अ) विप्रयोगे (९-प.) । २ विष् (ल) व्याप्ती (३-उ.)
निजां त्रयाणा ( २५०२) मित्यभ्यासस्य गुण: । ३ शिष् ( अ ) हिंसायाम्
( १ - प. ) । ४ शिष् (अ) असर्वोपयोगे (१०-प.) णिजभावो वा ।
५ क्षिप् ( अ ) प्रेरणे ( ६-उ. ) । ६ (४-१.) । ७ लप्
(अ) व्यक्तयां वावि (१ प. ) । ८ स एव णिजन्तः । ९ यु ( ० )
मिश्रगे अमिश्रण च ( २-१. ) । १० यु (ञ) बन्धने (९-उ. ) अता-
मिश्र गमर्थः सम्पगिति भाति । ११ रुज् ( अ ) हिंसायाम् (१०-उ. ) ।
१२ रुज् (ओ) भङ्गे (६-प.) । १३ म्लेच्छ् ( अ ) अव्यक्ते शब्दे
( १०-प. ) णिजभावः । १४ ( १०-उ. ) १५ दृश (इर्)
[ पश्य् ] प्रेक्षण ( १ - भा. ) आश्रुिशिभ्य इति वार्तिकेन समुपसर्गवशांदा-
त्मनेपदम् । १६ १" (१ प. ) । १७ घट् ( अ म् ष् ) चेष्टायाम्
( १-आ. ) ।
 
29
 
जस्थिधातु ॥
 
27
 
Bhandarkar Oriental
Research Institute
 
P