This page has not been fully proofread.

समस्फोटम्.
 
शीकेन्ते शीकरासारैर्वायवो दक्षिणोदधेः ॥
शुभ्रावतीतरङ्गार्द्राः शीकंयन्ति च यद्वपुः ॥ १८५ ॥
शब्दायते तदास्थाने नाष्टष्टस्तेन कश्चन ॥
 
परं शब्दयति द्वास्थः पात्रागमनबोधनात् ॥ १८६ ॥
विलसन्ति रणे तुष्टा यस्य रङ्गोपजीविनः ॥
लासयन्ति रसाभिज्ञा यस्याग्रे भरतोत्तमाः ॥ १८७ ॥
विलयन्सबलानां च हृदये मदनव्यथाः ॥
 
विलापर्यन्ति यं दृष्ट्वा गुणवन्तोपि शत्रवः ॥ १८८ ॥
असौ प्रक्रमंते युद्धमेकोपि बहुभिः सह ॥
 
नाकमन्ति तथाप्येनं विक्रान्ता बहवोषि ते ॥ १८९ ॥
वियन्ति वीरसन्तानवृद्धौ यस्य कुलाङ्गनाः ॥
विजीयन्तेऽवरोधाश्च यत्पुरे गृहवृद्धये ॥ १९० ॥
प्रथते प्रियवद्यस्य पृथिव्यामुज्ज्वलं यशः ॥
प्रथयन्ति प्रथीयांसो गुणाः स्वर्गेऽपि निर्मलाः ॥ १९१ ॥
 
ॲमन्ति व्याधयोऽप्येनं न कदाचिद् भयादिव ॥
अमयन्ति यमन्यं च तमनामीकरोति सः १९२ ॥
 
"
 
१ शीक् (ऋ) सेचन (१-आ. ) । २ शीक (अ) (१०-उ.) ।
३ शब्द नामधातुरयम् शब्दवैरकलहे (२६७३) ति क्य, वृद्धिः । ४
शब्द (अ) आविष्कारे (१०-उ. ) । ५ लस् (अ) श्लेषणक्रीडनयोः
( १-प.) । ६ लस् (अ) शिल्पयोगे (१०-उ.) । ७ ली (०)
द्रवीकरणे ( १०-प. ) णिजभावः । ८ " णिजन्तस्य रूपम् । अर्ति-
होत्यादिना पुगागमः । ९ क्रम् ( उ ) पादविक्षेपे (१-प.) प्रोपाभ्या-
(२७१५) मिति प्रारम्भार्थकत्वमात्मनेपदं च वोध्यम् । १०
परस्मै - (२३३२) इति दीर्घः । ११ वी (०) गतिव्याप्तिप्रजनकान्त्यसन-
खादनेषु (४-प.) अचि श्रुधावितीयङ् (इय्) । १२ जन् ( ई ) मादु-
भावे (४-आ.) ज्ञाजनो (२५११) रिति जा । १३ मथ् (अ, ष, म्)
प्रख्याने ( १-आ.) । १४ प्रथ् ( अ )
अम् (अ) गतिशब्दसंभक्तेिषु ( १ -प.) ।
( १०-उ. ) ।
 
क्रम:
 
2)
 
(१० - उ.
 
१६ अम् (अ)
 
रोगे.
 
२९
 
NSTIT
INS
POONY
 
FOUNDED
 
1917
 
॥ तंजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute