This page has not been fully proofread.

२८
 

 
कविरहस्यम्
 

 
उच्चुर्लुम्पति लावण्यं नेत्राञ्जलिपुटैर्जनः ॥ १७५ ॥

देधते यः सदाचारं सदा चारणसंस्तुतः ॥

दधते शासनं यस्य शिरसा च नरेश्वराः ॥ १७६ ॥

ददते द्रविणं भूरि ब्राह्मणेभ्यः सदैव यः ॥
दं

दते ब्राह्मणा यस्मै सन्तुष्टा नित्यमाशिषः ॥ १७७ ॥

स्रंसते दुरितं राष्ट्रे प्रजाभ्यो यत्प्रभावतः ॥

प्रेर्यमाणा शरोरौघेण स्त्रसते ऽरिपताकिनी ॥ १७८ ॥

प्रमादेनापि देवामिग्निगुरुभ्यः शँपते न यः

साक्षात्कृतागसे कोपादासायापि न शप्येति ॥ १७९ ॥

नटन्ति नाटके यस्य चरितं भरतादयः ॥
 

नाटयन्ति स्फुटं येषां पताका विक्रमक्रमाः ॥ १८० ॥

होमाग्रिधूमसुरभिः पवेते मारुतो मृदुः ॥
 

गोदावरीतरङ्गार्द्रः पुनीते' यद्भुवि प्रजाः ॥ १८१ ॥

यो न वञ्चयते कञ्चित् सदा सत्यपरायणः ॥

पञ्चन्ति च शरच्चन्द्रशुचयो दिक्षु यदुद्गुणाः ॥ १८२ ॥

योs घिमीमति मीमांसां तदर्थमनुतिष्ठति ॥

पशवोपि न मीमन्ति यद्देशे दुःखपीडिताः ॥ १८३ ॥

सुखं कृषति शालेयमिक्षुक्षेत्रं च कंपति ॥
कर्षति ॥
यत्प्रसादादविज्ञातक्लेशो जनपदः सदा ॥ १८४ ॥
 

 
१ चुलुम्प् इति लुप्यर्थको भ्वादीदौ आकृत्या गणितः (१-५) । २ दध् (अ)
धारणे (१ - आ. ) ।
३ धा (डु-ञ्) धारणपोषणयोः (३- उ. ) ।

दद् (अ) दाने (१-आ.) ।
५ दा (डु-ञ्) दाने ( ३- उ. )

संस्रंस् (उ) अवलंसने (१-आ.) ।
स्रस् (उ) प्रमादे ( १ - अ. )

शप् (अ) आक्रोशे (१ - उ ) ।
९ शप् (अ) " (४-उ.)

१० नट् (अ) नृती (१-प.) । तौ (१-प.) ।
११ नट् " अवस्यन्दने (१०-उ.)
 

 
१५ व

१२ पू. (ङ्) पवने ( १-आ.) ।
१३ पू (
ञ्
 
POONA
 
१२ पू. (ङ्
) पवने ( १-आ.) । १३ पू (ञ) पवने (९-उ. ) ।

१४ वञ्च् (उ) प्रलम्भने (१०-आ.) ।
( १-प. ) ।

१५ वञ्च् ( उ ) गत्यर्थः ( १-प. ) ।
१६ मीम् (ऋ ) गतौ शब्दे च ( १-प.) ।

१७ "
१८ कृष् (अ) विलेखने (६-उ.)।
१९ कृष् (अ) "
 
( उमेत्यर्थः
(उ
१७ ।
 
FOUNDED
1917
 
Bhandarkar Oriental
Research Institute
 
( १-प. ) ।