This page has not been fully proofread.

२८
 
कविरहस्यम्
 
उच्चुर्लुम्पति लावण्यं नेत्राञ्जलिपुटैर्जनः ॥ १७५ ॥
देधते यः सदाचारं सदा चारणसंस्तुतः ॥
दधते शासनं यस्य शिरसा च नरेश्वराः ॥ १७६ ॥
ददते द्रविणं भूरि ब्राह्मणेभ्यः सदैव यः ॥
दंदते ब्राह्मणा यस्मै सन्तुष्टा नित्यमाशिषः ॥ १७७ ॥
स्रंसते दुरितं राष्ट्र प्रजाभ्यो यत्प्रभावतः ॥
प्रेर्यमाणा शरोघेण स्त्रसते ऽरिपताकिनी ॥ १७८ ॥
प्रमादेनापि देवामिगुरुभ्यः शँपते न यः
साक्षात्कृतागसे कोपादासायापि न शप्येति ॥ १७९ ॥
नटन्ति नाटके यस्य चरितं भरतादयः ॥
 
नाटयन्ति स्फुटं येषां पताका विक्रमक्रमाः ॥ १८० ॥
होमाग्रिधूमसुरभिः पवेते मारुतो मृदुः ॥
 
गोदावरीतरङ्गार्द्रः पुनीते' यद्भुवि प्रजाः ॥ १८१ ॥
यो न वञ्चयते कञ्चित् सदा सत्यपरायणः ॥
पञ्चन्ति च शरच्चन्द्रशुचयो दिक्षु यदुणाः ॥ १८२ ॥
योs घिमीमति मीमांसां तदर्थमनुतिष्ठति ॥
पशवोपि न मीमन्ति यद्देशे दुःखपीडिताः ॥ १८३ ॥
सुखं कृषति शालेयमिक्षुक्षेत्रं च कंपति ॥
यत्प्रसादादविज्ञातक्लेशो जनपदः सदा ॥ १८४ ॥
 
१ चुलुम्प् इति लुप्यर्थको वादी आकृत्या गणितः (१-५) । २ दध् (अ)
धारणे (१ - आ. ) । ३ धा (डु-ञ्) धारणपोषणयोः (३- उ. ) । ४
दद् (अ) दाने (१-आ.) । ५ दा (डु-ञ्) दाने ( ३- उ. )
६ संस् (उ) अवलंसने (१-आ.) । ७ खस् (उ) प्रमादे ( १ - अ. )
शप् (अ) आक्रोशे (१ - उ ) । ९ शप् (अ) " (४-उ.)
१० नट् (अ) नृती (१-प.) । ११ नट् " अवस्यन्दने (१०-उ.) ।
 

 
१५ वञ्च
 
POONA
 
१२ पू. (ङ्) पवने ( १-आ.) । १३ पू (ञ) पवने (९-उ. ) ।
१४ वञ्च (उ) प्रलम्भने (१०-आ.) ।
( १-प. ) । १६ मीम् (ऋ ) गतौ शब्दे च ( १-प.) ।
१८ कृष् (अ) विलेखने (६-उ.)। १९ कृष् (अ) "
 
( उमेत्यर्थः
(उ
१७ ।
 
FOUNDED
1917
 
Bhandarkar Oriental
Research Institute